Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] smin 29 smiñ 1 sminau 1 sminn 10 sminnadhyaye 1 smisvidisvadisvañjisvapitayas 1 smitam 1 | Frequency [« »] 10 saye 10 sin 10 siñcati 10 sminn 10 somo 10 sraddham 10 sruyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sminn |
Ps, chap., par.
1 3, 3, 10 | sāmānyena vihita eva so 'sminn api viṣaye bhavisyati ? 2 4, 3, 100| vihitāḥ, te janapadibhyo 'sminn arthe 'tidiśyante /~janapadino 3 5, 2, 1 | bhavanam iti bhavanti jāyante 'sminn iti bhavanam /~mudgānāṃ 4 5, 2, 59 | ākṣipyate /~acchāvāka-śabdo 'sminn iti acchāvākīyaṃ sūktam /~ 5 5, 2, 60 | iṣyate /~gardabhāṇḍaśabdo 'sminn iti gardabhāṇḍo 'dhyāyaḥ, 6 5, 2, 61 | abhidheyayoḥ /~vimukta-śabdo 'sminn asti vaimukto 'dhyāyaḥ anuvāko 7 5, 2, 62 | dhyāyānuvākayoḥ /~goṣadaśabdo 'sminn iti goṣaḍako 'dhyāyo 'nuvāko 8 5, 2, 94 | prathamāsamarthād asya+iti ṣaṣṭhyārthe 'sminn iti saptamyarthe vā matup 9 5, 4, 7 | na bahubhiḥ /~āśitā gāvo 'sminn araṇye āśitaṅgavīnam araṇyam /~ 10 7, 3, 61 | ārjave /~nyubjitāḥ śerate 'sminn iti nyubjaḥ upatāpaḥ, rogaḥ /~