Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] satasuh 1 satasvah 1 satasvau 1 satasya 10 satat 1 satata 1 satatam 2 | Frequency [« »] 10 sasthah 10 sastre 10 satari 10 satasya 10 saye 10 sin 10 siñcati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances satasya |
Ps, chap., par.
1 2, 3, 57 | ca samānārthatvamanayoḥ /~śatasya vyavaharati /~sahasrasya 2 2, 3, 57 | sahasrasya vyavaharati /~śatasya paṇate /~sahasrasya paṇate /~ 3 2, 3, 58 | ṣaṣṭhī vibhaktir bhavati /~śatasya dīvyati /~sahasrasya dīvyati /~ 4 2, 3, 59 | ṣaṣṭhī vibhaktir bhavati /~śatasya pratidīvyati /~sahasrasya 5 2, 3, 59 | pratidīvyati /~upasarge iti kim ? śatasya dīvyati /~tadarthasya ity 6 3, 1, 28 | utpādayati na vyavahāra-arthaḥ /~śatasya paṇate /~sahasrasaya paṇate /~ 7 4, 3, 156| krītaṃ śatyam, śatikam /~śatasya vikāraḥ śatyaḥ, śatikaḥ /~ 8 5, 1, 38 | mahābhūta-pariṇāmaḥ utpātaḥ śatasya nimitta dhanapatinā saṃyogaḥ 9 5, 1, 38 | sāhasraḥ /~utpataḥ khalv api - śatasya nimittaṃ utpātaḥ dakṣiṇākṣispandanam 10 5, 2, 57 | ḍaṭ pratyayo vijñāyate /~śatasya pūraṇaḥ śatatamaḥ /~sahasratamaḥ /~