Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] satapatra 2 satapratisedhe 1 satapuspa 1 satari 10 satarudracchasca 1 satarudriyam 2 sataryeva 1 | Frequency [« »] 10 sasa 10 sasthah 10 sastre 10 satari 10 satasya 10 saye 10 sin | Jayaditya & Vamana Kasikavrtti IntraText - Concordances satari |
Ps, chap., par.
1 6, 1, 6 | prayojanam /~dīdhyat iti ca śatari vyatyayena sampādite na 2 7, 4, 65| āṅpūrvasya yaṅlugantasya śatari abhyāsasya nīk nipātyate /~ 3 7, 4, 65| karoteḥ yaṅlugantasya śatari cutvabhyāvaḥ, abhyāsakakārasya 4 7, 4, 65| bibharteḥ yaṅlugantasya śatari bhr̥ñām it (*7,4.76) iti 5 7, 4, 65| dhvarateḥ yaṅlugantasya śatari jasi rūpam etat /~atra abhyāsasya 6 7, 4, 65| iti - dyuteḥ yaṅlugantasya śatari abhyāsasya amprasāraṇābhāvaḥ 7 7, 4, 65| taritrataḥ iti - tarateḥ śatari ślau ṣaṣṭhyekavacane abhyāsasya 8 7, 4, 65| sarīsr̥patam iti - sr̥peḥ śatari ślau dvitīyaikavacane abhyāsasya 9 7, 4, 65| varīvr̥jat iti - vr̥jeḥ śatari ślau rīgāgamaḥ nipātyate 10 8, 1, 30| śakaṭam ity arthaḥ /~iṇaḥ śatari rūpam etat /~yuktam iti