Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sastrapi 1 sastrato 2 sastravakyani 1 sastre 10 sastrena 2 sastribhya 1 sastrih 1 | Frequency [« »] 10 sarvadhatukam 10 sasa 10 sasthah 10 sastre 10 satari 10 satasya 10 saye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sastre |
Ps, chap., par.
1 Ref | prasiddhy-artham akāra iha śāstre vivr̥taḥ pratijñāyate /~ 2 1, 1, 45| yoga-niyama-arthā /~iha śāstre yā ṣaṣṭhī aniyata-yogā śrūyate, 3 1, 1, 45| aśabda-sañjñā (*1,1.68) /~śāstre svam eva rūpaṃ śabdasya 4 1, 2, 43| vibhāktyā yan nirdiśyate samāsa-śāstre tadupasarjana-sañjñaṃ bhavati /~ 5 1, 3, 36| pi cārvī /~sa lokāyate śāstre pada-arthān nayate, upapattibhiḥ 6 2, 1, 1 | paribhāṣeyam /~yaḥ kaścidiha śāstre padavidhiḥ śrūyate sa samartho 7 4, 1, 45| vaṃhati /~śakaṭi /~śaktiḥ śastre /~śāri /~vāri /~gati /~ahi /~ 8 5, 3, 47| yājñikapāśaḥ /~yo vyākarana-śāstre pravīṇo duḥśīlaḥ, tatra 9 6, 2, 36| iti kim ? āpiśalapāṇinīye śāstre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 8, 4, 68| vr̥kṣaḥ /~plakṣaḥ /~iha śāstre kāryārthamakāro vivr̥taḥ