Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sarvadhatuka 14 sarvadhatukadirgho 1 sarvadhatukagrahanam 2 sarvadhatukam 10 sarvadhatukardhadhatukayoh 2 sarvadhatukardhadhatukayor 1 sarvadhatukasañjña 1 | Frequency [« »] 10 sañjñau 10 sap 10 saptamyam 10 sarvadhatukam 10 sasa 10 sasthah 10 sastre | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sarvadhatukam |
Ps, chap., par.
1 1, 2, 4 | sārvadhātukam apit || PS_1,2.4 ||~ _____ 2 1, 2, 4 | START JKv_1,2.4:~ sārvadhātukaṃ yad apit tan ṅidvad bhavati /~ 3 1, 2, 4 | kurvanti /~cinutaḥ /~cinvanti /~sārvadhatukam iti kim ? kartā /~kartum /~ 4 3, 4, 113| tiṅ-śit-sārvadhātukam || PS_3,4.113 ||~ _____ 5 3, 4, 117| viṣaye ubhayathā bhavati, sārvadhātukam ārdhadhātukaṃ ca /~kiṃ liṅ 6 3, 4, 117| vardhayantu iti prāpte /~śeṣaṃ ca sārvadhātukam - svastaye nāvamivāruhema /~ 7 3, 4, 117| bhūbhāvo na bhavati /~liṭ sārvadhātukam - sasr̥vāṃso viśr̥ṇvire /~ 8 6, 1, 186| anudāten-ṅid-ad-upadeśāl la-sārvadhātukam anudāttam ahnviṅoḥ || PS_ 9 6, 1, 186| kim ? katīhapacamānāḥ /~sārvadhātukam iti kim ? śiśye, śiśyāte, 10 7, 2, 81 | yajethe /~yajetām /~yajethām /~sārvadhātukam apit (*1,2.4) ity atra na