Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] saptamy 20 saptamya 9 saptamyah 20 saptamyam 10 saptamyanatad 1 saptamyanta 1 saptamyantad 2 | Frequency [« »] 10 sangha 10 sañjñau 10 sap 10 saptamyam 10 sarvadhatukam 10 sasa 10 sasthah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances saptamyam |
Ps, chap., par.
1 1, 3, 7 | ṭhasya ik-ādeśaṃ vakṣyati /~saptamyāṃ janer ḍaḥ (*3,2.97) -upasarajaḥ, 2 2, 3, 38 | START JKv_2,3.38:~ pūrveṇa saptamyāṃ prāptāyāṃ ṣaṣṭhī vidhīyate, 3 3, 1, 92 | yatra vā saptamī-śrutir asti saptamyāṃ janer ḍaḥ (*3,2.97) iti, 4 3, 2, 97 | saptamyāṃ janer ḍaḥ || PS_3,2.97 ||~ _____ 5 3, 2, 101| ḍaḥ pratyayo dr̥śyate /~saptamyām ity ukatama saptamyām api 6 3, 2, 101| saptamyām ity ukatama saptamyām api dr̥śyate /~na jāyate 7 3, 4, 49 | saptamyāṃ ca+upapīḍa-rudha-karṣaḥ || 8 3, 4, 50 | START JKv_3,4.50:~ saptamyām tr̥tīyāyām iti vartate /~ 9 5, 2, 115| ekākṣarāt kr̥to jāteḥ saptamyāṃ ca na tau smr̥tau /~ekākṣarāt 10 5, 2, 115| vyāghravān /~siṃhavān /~saptamyām - danḍā asyāṃ santi daṇḍavatī