Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sañjñasu 1
sañjñasya 1
sañjñatvena 3
sañjñau 10
sañjñauh 1
sañjñaupamyayor 1
sañjñavadhanartha 1
Frequency    [«  »]
10 samvatsara
10 samyogadeh
10 sangha
10 sañjñau
10 sap
10 saptamyam
10 sarvadhatukam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sañjñau

   Ps, chap., par.
1 1, 1, 22 | tamap ity etau pratyayau gha-sañjñau bhavataḥ /~kumāritarā /~ 2 1, 1, 26 | ktavatū pratyayau niśṭhā-sañjñau bhavataḥ /~kr̥taḥ /~kr̥tavān /~ 3 1, 4, 6 | uvaṅ-sthānau ca nadī sañjñau bhavataḥ /~kr̥tyai, kr̥taye /~ 4 1, 4, 63 | kramaṃ sad-asac-chabdau gati-sañjñau bhavataḥ /~satkr̥tya /~satkr̥tam /~ 5 1, 4, 66 | śraddhā-pratīghāte gati-sañjñau bhavataḥ /~kaṇehatya payaḥ 6 1, 4, 73 | tau kr̥ñi vibhāṣā gati-sañjñau bhavataḥ /~upājekr̥tya, 7 1, 4, 75 | śabdau vibhāṣā kr̥ñi gati-sañjñau bhavataḥ /~urasikr̥tya, 8 1, 4, 88 | dyotye karmapravacanīya-sañjñau bhavataḥ /~prakr̥tena sambandhinā 9 1, 4, 93 | antaravācinau karmapravacanīya-sañjñau bhavataḥ /~kuto 'dhyāgacchati /~ 10 6, 2, 115| śr̥ṅgaśabdaḥ uttārapadam avasthāyāṃ sañjñau pamyayoś ca bahuvrīhau ādyudāttaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL