Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samyogad 3 samyogadayah 3 samyogadayo 1 samyogadeh 10 samyogader 7 samyogades 1 samyogadih 1 | Frequency [« »] 10 sams 10 samudaya 10 samvatsara 10 samyogadeh 10 sangha 10 sañjñau 10 sap | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samyogadeh |
Ps, chap., par.
1 6, 4, 46| adātām /~adhātām /~vā 'nyasya saṃyogādeḥ (*6,4.68) /~sneyāt, snāyāt /~ 2 6, 4, 68| anyasya iti kim ? stheyāt /~saṃyogādeḥ iti kim ? yāyāt /~kṅiti 3 7, 2, 43| r̥taś ca saṃyogādeḥ || PS_7,2.43 ||~ _____START 4 7, 2, 43| 7,2.43:~ r̥dantād dhātoḥ saṃyogādeḥ uttarayoḥ liṅsicorātmanepadeṣu 5 7, 2, 43| ploṣīṣṭa /~acyoṣṭa /~aploṣṭa /~saṃyogādeḥ iti kim ? kr̥ṣīṣṭa /~hr̥ṣīṣṭa /~ 6 7, 4, 10| 10:~ r̥kārāntasya aṅgasya saṃyogādeḥ guṇo bhavati liṭi parataḥ /~ 7 7, 4, 10| cikṣiyatuḥ /~cikṣiyuḥ /~saṃyogādeḥ iti kim ? cakratuḥ /~cakr̥uḥ /~ 8 7, 4, 10| bahiraṅgalakṣaṇasya asiddhatvāt r̥taś ca saṃyogādeḥ iti iḍāgamo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 2, 43| pradāṇavān /~mlānaḥ /~mlānavān /~saṃyogādeḥ iti kim ? yātaḥ /~yātavān /~ 10 8, 2, 57| mattavān /~radābhyām, saṃyogādeḥ iti ca prāptaḥ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#