Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samudagah 1 samudahrrtah 1 samudanayati 1 samudaya 10 samudayabhaktatvad 1 samudayad 5 samudayah 12 | Frequency [« »] 10 sambandhi 10 sampradana 10 sams 10 samudaya 10 samvatsara 10 samyogadeh 10 sangha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samudaya |
Ps, chap., par.
1 1, 1, 45 | vr̥ddham (*1,1.73) /~yasya iti samudāya ucyate /~acāṃ madye yasya 2 1, 2, 27 | aj-grahaṇaṃ saṃyoga-ac-samudāya-nivr̥tty-artham /~pratakṣya, 3 2, 1, 17 | 1.17:~ tiṣṭhadgv-ādayaḥ samudāyā eva nipātyante /~tiṣṭhadgu- 4 2, 1, 48 | START JKv_2,1.48:~ samudāyā eva nipātyante /~pātresamita- 5 2, 1, 72 | START JKv_2,1.72:~ samudāyā eva nipātyante /~mayūra- 6 2, 2, 24 | uṣṭramukhaḥ /~kharamukhaḥ /~samudāya-vikāraṣaṣṭhyāś ca bahuvrīhir 7 3, 2, 71 | mantre viṣaye /~dhātu-upapada-samudāyā nipātyante alākṣaṇikakārya- 8 3, 3, 146| vartate /~kiṃkila-śabdaḥ samudāya eva upapadam /~asty-arthāḥ 9 5, 2, 66 | ucyate /~bahuvacanaṃ svāṅga-samudāya-śabdād api yathā syāt /~ 10 5, 4, 139| kumbhapadīprabhr̥tayaḥ kr̥tapādalopāḥ samudāyā eva paṭhyante /~tatra evaṃ