Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrrksaih 4
vrrksakah 1
vrrksakrrtih 1
vrrksam 16
vrrksamanu 2
vrrksamavicinoti 1
vrrksamuladagatah 1
Frequency    [«  »]
16 vacibhyah
16 vastram
16 vrrddhau
16 vrrksam
16 vyavadhanam
16 yatah
16 yusmadasmadoh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vrrksam

   Ps, chap., par.
1 1, 4, 90 | bhavanti /~lakṣaṇe tāvat - vr̥kṣaṃ prati vidyotate vidyut /~ 2 1, 4, 90 | prati vidyotate vidyut /~vr̥kṣaṃ pari /~vr̥kṣam anu /~itthaṃ- 3 1, 4, 90 | vidyut /~vr̥kṣaṃ pari /~vr̥kṣam anu /~itthaṃ-bhūta-ākhyāne - 4 1, 4, 90 | māmanu syāt /~vīpsāyām - vr̥kṣaṃ vr̥kṣam prati siñcati /~ 5 1, 4, 90 | syāt /~vīpsāyām - vr̥kṣaṃ vr̥kṣam prati siñcati /~pari siñcati /~ 6 1, 4, 91 | karmapravacanīya-sañño bhavati /~vr̥kṣam abhi vidyotate vidyut /~ 7 1, 4, 91 | devadatto mātaram abhi /~vr̥kṣaṃ vr̥kṣam abhi siñcati /~abhāge 8 1, 4, 91 | devadatto mātaram abhi /~vr̥kṣaṃ vr̥kṣam abhi siñcati /~abhāge iti 9 2, 1, 9 | mātrā-arthe iti kim ? vr̥kṣaṃ prati vidhotate vidyut /~ 10 2, 2, 18 | karmapravacanīyānāṃ pratiṣedho vaktavyaḥ /~vr̥kṣaṃ prati vidyut /~sādhurdevacatto 11 2, 3, 10 | grahaṇam, tena+iha na bhavati, vr̥kṣaṃ pari vidyotate vidyut //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 2, 3, 21 | itthambhūtaḥ iti kim ? vr̥kṣaṃ prati vidyotanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 3, 4, 72 | māṇavakena /~ruha - ārūḍho vr̥kṣaṃ bhavān, ārūḍho vr̥kṣo bhavatā, 14 5, 4, 61 | ativyathane iti kim ? saptraṃ vr̥kṣaṃ karoti jalasecakaḥ /~niṣpatraṃ 15 6, 1, 107| pūrvarupam ekādeśo bhavati /~vr̥kṣam /~plakṣam /~agnim /~vāyum /~ 16 8, 3, 17 | yathā syāt, iha bhūt, vr̥kṣaṃ vr̥ścati iti vr̥kṣavr̥ṭ,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL