Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samavidata 1 samavidrata 1 samavisati 1 samaya 10 samayac 1 samayacara 1 samayah 4 | Frequency [« »] 10 salayam 10 salva 10 samanam 10 samaya 10 sambandhi 10 sampradana 10 sams | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samaya |
Ps, chap., par.
1 1, 1, 37 | bahis, āvis, avas, adhas, samayā, nikaṣā, svayam, mr̥ṣā, 2 2, 1, 15 | anur yat-samayā || PS_2,1.15 ||~ _____START 3 2, 1, 15 | START JKv_2,1.15:~ samayā samīpam /~anuryasya samīpa- 4 2, 1, 15 | anuvanamaśanirgataḥ /~anuḥ iti kim ? vanaṃ samayā /~yatsamayā iti kim ? vr̥kṣamanu 5 2, 2, 20 | amā+eva iti kim ? kāla-samaya-velāsu tumun (*3,3.167) - 6 2, 3, 2 | grāmam /~parito grāmam /~samayā grāmam /~nikāṣā grāmam /~ 7 3, 3, 167| kāla-samaya-velāsu tumun || PS_3,3.167 ||~ _____ 8 5, 1, 85 | sarvatra anuvartayanti /~samayā nirvr̥ttaḥ samīnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 1, 104| START JKv_5,1.104:~ samaya-śabdāt tat iti prathamāsamarthād 10 5, 4, 34 | pratyayo vikalpyate /~vinaya /~samaya /~upāyādghrasvatvaṃ ca /~