Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] saluka 2 salukini 1 salukinyau 1 salva 10 salvah 2 salvaka 2 salvakam 1 | Frequency [« »] 10 sakarantasya 10 saktih 10 salayam 10 salva 10 samanam 10 samaya 10 sambandhi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances salva |
Ps, chap., par.
1 2, 4, 58 | bhāṇḍījaṅghiḥ putraḥ /~śālva-avayava-lakṣana iñ, tasmāt 2 4, 1, 173| janapadaśabdāt kṣatriyāt ity eva /~salvā nāma akṣatriyā tannāmikā, 3 4, 1, 178| karūṣa /~kekaya /~kaśmīra /~sālva /~susthāla /~uraśa /~kauravya /~ 4 4, 2, 76 | strīṣu sauvīra-sālva-prākṣu || PS_4,2.76 ||~ _____ 5 4, 2, 97 | pūrvanagarī /~pāvā /~māvā /~sālvā /~dārvā /~dālvā /~vāsenakī /~ 6 4, 2, 133| madhumat /~kamboja /~kaśmīra /~sālva /~kuru /~raṅku /~aṇu /~khaṇḍa /~ 7 4, 2, 135| START JKv_4,2.135:~ sālva-śabdaḥ kacchādisu paṭhyate, 8 4, 2, 135| eva manusye manaṣyasthe ca sālva-śabdād vuñ pratyayo bhavati /~ 9 4, 2, 136| ca jātādau pratyayārthe sālva-śabdād buñ pratyayo bhavati 10 4, 3, 93 | madhumat /~kamboja /~kaśmīra /~sālva /~kiṣkindhā /~gadikā /~urasa /~