Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sakthyor 1
sakti 7
saktigrahah 1
saktih 10
saktika 1
saktika3 1
saktikah 1
Frequency    [«  »]
10 sabdantat
10 sadrrsye
10 sakarantasya
10 saktih
10 salayam
10 salva
10 samanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

saktih

   Ps, chap., par.
1 3, 2, 129| śarīrāvasthā yauvanādiḥ /~śaktiḥ sāmarthyam /~tācchīlyādiṣu 2 4, 1, 45 | aṃhati /~vaṃhati /~śakaṭi /~śaktiḥ śastre /~śāri /~vāri /~gati /~ 3 4, 4, 59 | viṣaye /~ṭhako 'pavādaḥ /~śaktiḥ praharaṇam asya śāktīkaḥ /~ 4 5, 3, 90 | kāsūtarī /~goṇītarī /~kāsūḥ iti śaktiḥ, āyudhaviśesaḥ ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 5, 4, 121| kecit paṭhanti /~avidyamānā śaktiḥ asya aśaktaḥ, aśaktiḥ /~ 6 5, 4, 121| aśaktaḥ, aśaktiḥ /~virūpā śaktiḥ asya duḥśaktaḥ, duḥśaktaḥ, 7 5, 4, 121| duḥśaktaḥ, duḥśaktiḥ /~śobhanā śaktiḥ asya suśaktaḥ, suśaktiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 8, 1, 4 | eva paunaḥpunyaprakāśane śaktiḥ /~ [#883]~ yaṅ tu tannirapekṣaḥ 9 8, 1, 8 | yaṣṭike 3 yaṣṭike, riktā te śaktiḥ /~bhartsane - caura caura 10 8, 2, 103| yāṣṭīka3 yāṣṭīka, riktā te śaktiḥ //~asūyādiṣu vāvacanaṃ kartavyam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL