Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sakthyor 1 sakti 7 saktigrahah 1 saktih 10 saktika 1 saktika3 1 saktikah 1 | Frequency [« »] 10 sabdantat 10 sadrrsye 10 sakarantasya 10 saktih 10 salayam 10 salva 10 samanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances saktih |
Ps, chap., par.
1 3, 2, 129| śarīrāvasthā yauvanādiḥ /~śaktiḥ sāmarthyam /~tācchīlyādiṣu 2 4, 1, 45 | aṃhati /~vaṃhati /~śakaṭi /~śaktiḥ śastre /~śāri /~vāri /~gati /~ 3 4, 4, 59 | viṣaye /~ṭhako 'pavādaḥ /~śaktiḥ praharaṇam asya śāktīkaḥ /~ 4 5, 3, 90 | kāsūtarī /~goṇītarī /~kāsūḥ iti śaktiḥ, āyudhaviśesaḥ ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 5, 4, 121| kecit paṭhanti /~avidyamānā śaktiḥ asya aśaktaḥ, aśaktiḥ /~ 6 5, 4, 121| aśaktaḥ, aśaktiḥ /~virūpā śaktiḥ asya duḥśaktaḥ, duḥśaktaḥ, 7 5, 4, 121| duḥśaktaḥ, duḥśaktiḥ /~śobhanā śaktiḥ asya suśaktaḥ, suśaktiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 8, 1, 4 | eva paunaḥpunyaprakāśane śaktiḥ /~ [#883]~ yaṅ tu tannirapekṣaḥ 9 8, 1, 8 | yaṣṭike 3 yaṣṭike, riktā te śaktiḥ /~bhartsane - caura caura 10 8, 2, 103| yāṣṭīka3 yāṣṭīka, riktā te śaktiḥ //~asūyādiṣu vāvacanaṃ kartavyam /~