Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sakarantah 1 sakarantam 1 sakarantanam 2 sakarantasya 10 sakarantat 2 sakaranto 1 sakarapurvo 1 | Frequency [« »] 10 repho 10 sabdantat 10 sadrrsye 10 sakarantasya 10 saktih 10 salayam 10 salva | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sakarantasya |
Ps, chap., par.
1 6, 4, 10| START JKv_6,4.10:~ sakārāntasya saṃyogasya yo nakāraḥ mahataś 2 7, 1, 46| ikārānto bhavati /~masaḥ sakārāntasya ikārāgamo bhavati, sa ca 3 7, 4, 49| START JKv_7,4.49:~ sakārāntasya aṅgasya sakārādau ārdhadhātuke 4 8, 2, 66| START JKv_8,2.66:~ sakārāntasya padasya sajuṣ ity etasya 5 8, 2, 66| etasya ca ruḥ bhavati /~sakārāntasya - agnir atra /~vāyuratra /~ 6 8, 2, 72| śabdaḥ /~vasvantasya padasya sakārāntasya sraṃsu, dhvaṃsu, anaḍuḥ 7 8, 2, 73| JKv_8,2.73:~ tipi parataḥ sakārāntasya padasya anasteḥ dakāra ādeśo 8 8, 2, 74| JKv_8,2.74:~ sipi parataḥ sakārāntasya padasya dhātoḥ ruḥ ity ayam 9 8, 2, 80| START JKv_8,2.80:~ adaso 'sakārāntasya varṇasya dāt parasya uvarṇādeśo 10 8, 4, 36| na iti vartate /~naśeḥ ṣakārāntasya ṇakārādeśo na bhavati /~