Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sadrrsya 3 sadrrsyam 6 sadrrsyavacini 1 sadrrsye 10 sadrrsyena 1 sadruh 2 sadrupasya 1 | Frequency [« »] 10 rastriyah 10 repho 10 sabdantat 10 sadrrsye 10 sakarantasya 10 saktih 10 salayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sadrrsye |
Ps, chap., par.
1 1, 3, 49| maudgaḥ paippalādasya /~anuḥ sādr̥śye /~yathā kalāpo 'dhīyāno 2 2, 1, 3 | veditavyāḥ /~vakṣyati - yathā 'sādr̥śye (*2,1.7) /~yathā vr̥ddhaṃ 3 2, 1, 5 | veditavyāḥ /~vakṣyati - yathā 'sādr̥śye (*2,1.7) /~yathā-vr̥ddhaṃ 4 2, 1, 6 | siddham ? guṇabhūte 'pi sādr̥śye yathā syāt, sadr̥śaḥ kikhyā 5 2, 1, 7 | yathā 'sādr̥śye || PS_2,1.7 ||~ _____START 6 5, 2, 6 | pratibimbāśraya ucyate /~nipātanāt sādr̥śye 'vyayībhāvaḥ /~yathāmukhaṃ 7 5, 2, 9 | pratyayo bhavati /~anuḥ āyāme sādr̥śye vā /~anupadaṃ baddhā upānat 8 6, 2, 11| sa-dr̥śa-pratirūpayoḥ sādr̥śye || PS_6,2.11 ||~ _____START 9 6, 2, 11| pitr̥pratirūpaḥ /~mātr̥pratirūpaḥ /~sādr̥śye iti kim ? paramasadr̥śaḥ /~ 10 7, 3, 31| yathātathāyathāpuraśabdau tu yathā 'sādr̥śye (*2,1.7) iti avyayībhāvasamāsau /~