Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sabdantarasya 1 sabdantarena 2 sabdantasya 1 sabdantat 10 sabdapakse 1 sabdapradurbhava 1 sabdapradurbhavah 1 | Frequency [« »] 10 putram 10 rastriyah 10 repho 10 sabdantat 10 sadrrsye 10 sakarantasya 10 saktih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sabdantat |
Ps, chap., par.
1 4, 1, 27| saṅkhyādeḥ bahuvrīheḥ dāma-śabdāntāt hāyana-śabdāntāt ca striyāṃ 2 4, 1, 27| bahuvrīheḥ dāma-śabdāntāt hāyana-śabdāntāt ca striyāṃ ṅīp pratyayo 3 4, 1, 50| karaṇapūrvaṃ pratipadikam /~krīta-śabdāntāt prātipadikāt karaṇa-pūrvāt 4 4, 1, 67| START JKv_4,1.67:~ bāhu-śabdāntāt prātipadikāt sañjñāyāṃ viṣaye 5 4, 3, 63| START JKv_4,3.63:~ varga-śabdāntāt ca prātipadikāc chaḥ pratyayo 6 4, 4, 70| START JKv_4,4.70:~ agāra-śabdāntāt prātipadikāt ṭhan pratyayo 7 4, 4, 72| tatra ity eva /~kaṭhina-śabdāntāt saptamīsamarthāt prastāra- 8 5, 1, 32| prātipadikād dvigoś ca viṃśatika-śabdāntāt ārhīyeṣv artheṣu khaḥ pratyayo 9 5, 1, 34| dvigoś ca paṇ-apāda-māṣa-śata-śabdāntāt ārhīyeṣv artheṣu yat pratyayo 10 5, 3, 82| manusyanāmnaḥ iti ca /~ajina-śabdāntāt prātipadikān manusyanāmno '