Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rephe 2
rephena 2
rephitva 1
repho 10
rephoccaranam 1
rephosmanam 1
resabdac 1
Frequency    [«  »]
10 purvasutre
10 putram
10 rastriyah
10 repho
10 sabdantat
10 sadrrsye
10 sakarantasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

repho

   Ps, chap., par.
1 Ref | 4.63) ity akāreṇa /~ayaṃ repho ya-kārāt para upadiśyate /~ 2 6, 1, 17| samprasāraṇam akr̥tvā halādiśeṣeṇa repho nivartyate, tadā vakārasya 3 7, 2, 20| halāderlaghoḥ (*6,2.161) iti repho na syāt, iha ca paridraḍhyya 4 7, 4, 71| āṭatuḥ, āṭuḥ /~r̥kāraikadeśo repho halgrahaṇena gr̥hyate, tena+ 5 8, 2, 18| upādīyate /~tena yaḥ kevalo repho, yaś ca r̥kārasthaḥ, tayor 6 8, 2, 30| yujikruñcāṃ ca iti tasyaiva repho 'dhiko nakārasya lopābhāvaś 7 8, 2, 70| ubhayathā bhavati, rurvā repho /~amnas - amna eva, amnareva /~ 8 8, 2, 70| atra pakṣe rephasya+eva repho vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 2, 71| ubhayathā bhavati, rurvā repho /~bhuva ity antarikṣam, 10 8, 2, 78| lopasya dhātoḥ upadhābhūto repho na bhavati /~pratidīvnā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL