Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rephe 2 rephena 2 rephitva 1 repho 10 rephoccaranam 1 rephosmanam 1 resabdac 1 | Frequency [« »] 10 purvasutre 10 putram 10 rastriyah 10 repho 10 sabdantat 10 sadrrsye 10 sakarantasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances repho |
Ps, chap., par.
1 Ref | 4.63) ity akāreṇa /~ayaṃ repho ya-kārāt para upadiśyate /~ 2 6, 1, 17| samprasāraṇam akr̥tvā halādiśeṣeṇa repho nivartyate, tadā vakārasya 3 7, 2, 20| halāderlaghoḥ (*6,2.161) iti repho na syāt, iha ca paridraḍhyya 4 7, 4, 71| āṭatuḥ, āṭuḥ /~r̥kāraikadeśo repho halgrahaṇena gr̥hyate, tena+ 5 8, 2, 18| upādīyate /~tena yaḥ kevalo repho, yaś ca r̥kārasthaḥ, tayor 6 8, 2, 30| yujikruñcāṃ ca iti tasyaiva repho 'dhiko nakārasya lopābhāvaś 7 8, 2, 70| ubhayathā bhavati, rurvā repho vā /~amnas - amna eva, amnareva /~ 8 8, 2, 70| atra pakṣe rephasya+eva repho vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 2, 71| ubhayathā bhavati, rurvā repho vā /~bhuva ity antarikṣam, 10 8, 2, 78| lopasya dhātoḥ upadhābhūto repho na bhavati /~pratidīvnā