Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] putrakah 1 putrakamya 1 putrakamyati 2 putram 10 putramiva 1 putranadhyapipat 1 putrantad 1 | Frequency [« »] 10 pumvad 10 purno 10 purvasutre 10 putram 10 rastriyah 10 repho 10 sabdantat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances putram |
Ps, chap., par.
1 1, 3, 45 | akarmakāt iti kim ? svareṇa putraṃ jānāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 3, 58 | pratiṣedhaḥ sampadyate /~putram anujijñāsati /~anoḥ iti 3 1, 3, 77 | svaṃ kathaṃ karoti /~svaṃ putram apavadate, svaṃ putram apavadati /~ 4 1, 3, 77 | svaṃ putram apavadate, svaṃ putram apavadati /~evaṃ pañcasūtryām 5 2, 3, 51 | arthasya iti kim ? svareṇa putraṃ jānāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 1, 8 | pratyayo bhavati /~ātmanaḥ putram icchati putrīyati /~sub- 7 3, 1, 8 | vākyān mā bhūt /~mahāntaṃ putram icchati /~ātmanaḥ iti kim ? 8 3, 1, 8 | ātmanaḥ iti kim ? rājñaḥ putram icchati /~kakāraḥ naḥ kye (* 9 3, 1, 9 | pratyayo bhavati /~ātmanaḥ putram icchati putrakāmyati /~vastrakāmyati /~ 10 7, 3, 107| vaktavyaḥ sambuddhau, putrāya putram abhidhātum /~kīdr̥śāya ?