Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] purvasu 1 purvasutra 3 purvasutrad 3 purvasutre 10 purvasutrena 5 purvasya 80 purvasyaa 1 | Frequency [« »] 10 pujartham 10 pumvad 10 purno 10 purvasutre 10 putram 10 rastriyah 10 repho | Jayaditya & Vamana Kasikavrtti IntraText - Concordances purvasutre |
Ps, chap., par.
1 3, 4, 8 | nitya-arthaṃ tu vacanam /~pūrvasūtre anyatrasyām iti vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 4, 66 | kim ? paryāptaṃ bhuṅkte /~pūrvasūtre śakigrahaṇam analamartham, 3 4, 3, 22 | akhyāyate pratyatnādhikyena pūrvasūtre 'pi sambandha-artham /~ [# 4 5, 4, 122| nityagrahaṇaṃ kim, yāvatā pūrvasūtre 'nyatarasyām grahaṇaṃ na+ 5 6, 1, 69 | na adhikriyate, tathā ca pūrvasūtre punar apr̥ktagrahaṇaṃ kr̥tam /~ 6 8, 1, 59 | JKv_8,1.59:~ agateḥ iti pūrvasūtre ca anukr̥ṣṭam ity atra nānuvartate /~ 7 8, 4, 3 | niyamapratiṣedhaḥ iti /~apare tu pūrvasūtre samānam eva yan nityaṃ padaṃ 8 8, 4, 20 | padāpekṣo gr̥hayate /~kecit tu pūrvasūtre eva etad antagrahaṇaṃ sāmīpyārtham 9 8, 4, 20 | bhavitavyam iti darśanam, teṣāṃ pūrvasūtre na artho 'ntagrahaṇena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 8, 4, 55 | jaśgrahaṇaṃ na anuvartate, pūrvasūtre ca anukr̥ṣtatvāt /~bhettā /~