Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvasu 1
purvasutra 3
purvasutrad 3
purvasutre 10
purvasutrena 5
purvasya 80
purvasyaa 1
Frequency    [«  »]
10 pujartham
10 pumvad
10 purno
10 purvasutre
10 putram
10 rastriyah
10 repho
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

purvasutre

   Ps, chap., par.
1 3, 4, 8 | nitya-arthaṃ tu vacanam /~pūrvasūtre anyatrasyām iti vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 4, 66 | kim ? paryāptaṃ bhuṅkte /~pūrvasūtre śakigrahaṇam analamartham, 3 4, 3, 22 | akhyāyate pratyatnādhikyena pūrvasūtre 'pi sambandha-artham /~ [# 4 5, 4, 122| nityagrahaṇaṃ kim, yāvatā pūrvasūtre 'nyatarasyām grahaṇaṃ na+ 5 6, 1, 69 | na adhikriyate, tathā ca pūrvasūtre punar apr̥ktagrahaṇaṃ kr̥tam /~ 6 8, 1, 59 | JKv_8,1.59:~ agateḥ iti pūrvasūtre ca anukr̥ṣṭam ity atra nānuvartate /~ 7 8, 4, 3 | niyamapratiṣedhaḥ iti /~apare tu pūrvasūtre samānam eva yan nityaṃ padaṃ 8 8, 4, 20 | padāpekṣo gr̥hayate /~kecit tu pūrvasūtre eva etad antagrahaṇaṃ sāmīpyārtham 9 8, 4, 20 | bhavitavyam iti darśanam, teṣāṃ pūrvasūtre na artho 'ntagrahaṇena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 8, 4, 55 | jaśgrahaṇaṃ na anuvartate, pūrvasūtre ca anukr̥ṣtatvāt /~bhettā /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL