Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prayuktavan 1
prayukto 1
prayunakti 2
prayunkte 10
pre 10
pre3sya 2
preddham 1
Frequency    [«  »]
10 pratyayena
10 prayena
10 prayojayanti
10 prayunkte
10 pre
10 prrcchati
10 pujartham
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prayunkte

   Ps, chap., par.
1 Ref | vaikalyāt kumārī l̥takaḥ iti prayuṅkte, tad-anyo 'nukaroti - kumāry- 2 1, 3, 64 | prayogaviṣayād ātmanepadaṃ bhavati /~prayuṅkte /~upayuṅkte /~ayajñapātreṣu 3 1, 3, 88 | iti kim ? kaṭhaṃ kurvāṇaṃ prayuṅkte kārayate /~citavatkartr̥kāt 4 1, 4, 52 | yajñadattam, tam aparaḥ prayuṅkte, gamayati devadattena yajñadattaṃ 5 1, 4, 55 | arthaś-cakāraḥ /~kurvāṇaṃ prayuṅkte, kārayati /~hārayati /~hetutvad 6 3, 3, 139| pramāṇāntarād avagamya vaktā vākyaṃ prayuṅkte, yadi kamalakamāhvāsyanna 7 6, 1, 49 | jñānaviśeṣamāsādayati, taṃ tapaḥ prayuṅkte /~sa ca jñānaviśeṣaḥ utpannaḥ 8 6, 4, 93 | evaṃ śakyam, śamayantaṃ prayuṅkte iti dvitīye ṇici hrasvavikalpo 9 8, 1, 10 | ciragamanādinā pīḍyamānaḥ kaścid evam prayuṅkte prayoktā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 8, 2, 83 | yadabhivādyamāno gururāśiṣaṃ prayuṅkte, tatra aśūdraviṣaye yad


IntraText® (V89) Copyright 1996-2007 EuloTech SRL