Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prayuktavan 1 prayukto 1 prayunakti 2 prayunkte 10 pre 10 pre3sya 2 preddham 1 | Frequency [« »] 10 pratyayena 10 prayena 10 prayojayanti 10 prayunkte 10 pre 10 prrcchati 10 pujartham | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prayunkte |
Ps, chap., par.
1 Ref | vaikalyāt kumārī l̥takaḥ iti prayuṅkte, tad-anyo 'nukaroti - kumāry- 2 1, 3, 64 | prayogaviṣayād ātmanepadaṃ bhavati /~prayuṅkte /~upayuṅkte /~ayajñapātreṣu 3 1, 3, 88 | iti kim ? kaṭhaṃ kurvāṇaṃ prayuṅkte kārayate /~citavatkartr̥kāt 4 1, 4, 52 | yajñadattam, tam aparaḥ prayuṅkte, gamayati devadattena yajñadattaṃ 5 1, 4, 55 | arthaś-cakāraḥ /~kurvāṇaṃ prayuṅkte, kārayati /~hārayati /~hetutvad 6 3, 3, 139| pramāṇāntarād avagamya vaktā vākyaṃ prayuṅkte, yadi kamalakamāhvāsyanna 7 6, 1, 49 | jñānaviśeṣamāsādayati, taṃ tapaḥ prayuṅkte /~sa ca jñānaviśeṣaḥ utpannaḥ 8 6, 4, 93 | evaṃ śakyam, śamayantaṃ prayuṅkte iti dvitīye ṇici hrasvavikalpo 9 8, 1, 10 | ciragamanādinā pīḍyamānaḥ kaścid evam prayuṅkte prayoktā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 8, 2, 83 | yadabhivādyamāno gururāśiṣaṃ prayuṅkte, tatra aśūdraviṣaye yad