Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prayojane 1 prayojanena 1 prayojano 1 prayojayanti 10 prayojayatah 2 prayojayati 11 prayojitavan 2 | Frequency [« »] 10 pratyayayoh 10 pratyayena 10 prayena 10 prayojayanti 10 prayunkte 10 pre 10 prrcchati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prayojayanti |
Ps, chap., par.
1 1, 1, 44 | pravartate /~ubhayatra-vibhāṣāḥ prayojayanti /~vibhāṣā śveḥ (*6,1.30) 2 4, 1, 11 | anarthakena ca tadantavidhiṃ prayojayanti /~sīmā, sīmānau, sīmānaḥ /~ 3 5, 2, 122| dvayobhayagr̥dayāni dīrghatvaṃ prayojayanti /~marmaṇaś ca+iti vaktavyam /~ 4 6, 2, 117| anarthakena ca tadantavidhiṃ prayojayanti ity anarthakayor api manasor 5 6, 4, 14 | anarthakena ca tadantavidhiṃ prayojayanti iti /~antagrahaṇam upadeśaprayogaikadeśasya 6 8, 3, 99 | taya tva tal tyap, etāni prayojayanti /~tarap - sarpiṣṭaram /~ 7 8, 4, 29 | ani, niṣṭhādeśa ete ṇatvaṃ prayojayanti /~ana - prayāṇam /~pariyāṇam /~ 8 8, 4, 39 | etāny uttarapadāni sañjñāyāṃ prayojayanti - harinandī /~ [#975]~ harinandanaḥ /~ 9 8, 4, 39 | girinagaram /~nr̥tiṃ yaṅi prayojayanti - narīnr̥yate /~tr̥pnu - 10 8, 4, 39 | anūpa, etāni uttarapadāni prayojayanti /~parinartanam, parigahanam