Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prayayo 14
praye 2
prayekam 1
prayena 10
prayikam 6
prayikavidhyartham 1
prayo 1
Frequency    [«  »]
10 pratyayat
10 pratyayayoh
10 pratyayena
10 prayena
10 prayojayanti
10 prayunkte
10 pre
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prayena

   Ps, chap., par.
1 2, 3, 18 | prakr̥tyā darśanīyaḥ /~prāyeṇa yājñikaḥ /~prāyeṇa vaiyākaraṇaḥ /~ 2 2, 3, 18 | darśanīyaḥ /~prāyeṇa yājñikaḥ /~prāyeṇa vaiyākaraṇaḥ /~gārgyo 'smi 3 3, 3, 21 | nivr̥tam /~gaurivākr̥tanīśāraḥ prāyeṇa śiśire kr̥śaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 3, 118| puṃsi sañjñāyāṃ ghaḥ prāyeṇa || PS_3,3.118 ||~ _____ 5 3, 3, 154| videśasthāyī devadattaḥ prāyena gamiṣyati grāmam /~siddhāprayoge 6 4, 3, 39 | kiṃcinnayūnatām āha /~srughne prāyeṇa bahulyena bhavati sraughanaḥ /~ 7 5, 2, 82 | tadantopādhiḥ /~guḍāpūpāḥ prāyeṇa annam asyāṃ paurṇamāsyāṃ 8 5, 2, 83 | vr̥ddhisvarārthaḥ /~kulmāṣāḥ prāyeṇa annamasyām kaulmāṣī paurṇamāsī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 1, 201| kṣayaḥ /~puṃsi sañjñāyāṃ ghaḥ prayeṇa (*3,3.118) iti ghapratyayāntasya 10 6, 1, 202| jayaḥ /~puṃsi sañjñāyāṃ ghaḥ prāyeṇa (*3,3.118) iti ghaḥ, tasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL