Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prayayo 14 praye 2 prayekam 1 prayena 10 prayikam 6 prayikavidhyartham 1 prayo 1 | Frequency [« »] 10 pratyayat 10 pratyayayoh 10 pratyayena 10 prayena 10 prayojayanti 10 prayunkte 10 pre | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prayena |
Ps, chap., par.
1 2, 3, 18 | prakr̥tyā darśanīyaḥ /~prāyeṇa yājñikaḥ /~prāyeṇa vaiyākaraṇaḥ /~ 2 2, 3, 18 | darśanīyaḥ /~prāyeṇa yājñikaḥ /~prāyeṇa vaiyākaraṇaḥ /~gārgyo 'smi 3 3, 3, 21 | nivr̥tam /~gaurivākr̥tanīśāraḥ prāyeṇa śiśire kr̥śaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 3, 118| puṃsi sañjñāyāṃ ghaḥ prāyeṇa || PS_3,3.118 ||~ _____ 5 3, 3, 154| videśasthāyī devadattaḥ prāyena gamiṣyati grāmam /~siddhāprayoge 6 4, 3, 39 | kiṃcinnayūnatām āha /~srughne prāyeṇa bahulyena bhavati sraughanaḥ /~ 7 5, 2, 82 | tadantopādhiḥ /~guḍāpūpāḥ prāyeṇa annam asyāṃ paurṇamāsyāṃ 8 5, 2, 83 | vr̥ddhisvarārthaḥ /~kulmāṣāḥ prāyeṇa annamasyām kaulmāṣī paurṇamāsī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 1, 201| kṣayaḥ /~puṃsi sañjñāyāṃ ghaḥ prayeṇa (*3,3.118) iti ghapratyayāntasya 10 6, 1, 202| jayaḥ /~puṃsi sañjñāyāṃ ghaḥ prāyeṇa (*3,3.118) iti ghaḥ, tasya