Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratyayayoh 10 pratyayayor 1 pratyaye 131 pratyayena 10 pratyayesu 3 pratyayh 2 pratyayo 1366 | Frequency [« »] 10 pratyayasvarena 10 pratyayat 10 pratyayayoh 10 pratyayena 10 prayena 10 prayojayanti 10 prayunkte | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratyayena |
Ps, chap., par.
1 1, 2, 51| bhavataḥ /~yuktavat iti niṣṭhā-pratyayena ktavatunā prakr̥tyartha 2 1, 4, 55| nimittaṃ kartr̥tvāc ca kartr̥-pratyayena+ucyate /~hetu-pradeśāḥ - 3 2, 3, 30| ṣaṣṭhy-atasartha-pratyayena || PS_2,3.30 ||~ _____START 4 2, 3, 30| grahanam /~atas-arthena pratyayena yukte ṣaṣṭhī vibhaktir bhavati /~ 5 2, 4, 63| bhavati, tena+eva ced gotra-pratyayena kr̥taṃ bahutvaṃ bhavati /~ 6 3, 3, 76| kiṃ tarthi ? prakr̥tena pratyayena /~ap ca, yaś ca aparaḥ prāpnoti /~ 7 5, 2, 10| paramparaśabdo vināpi pratyayena dr̥śyate, mantriparamparā 8 5, 3, 40| astātir ebhyo bhavati, asi-pratyayena na ādhyate iti /~purastād 9 5, 3, 83| dattiyaḥ, dattakaḥ /~vinā 'pi pratyayena pūrvottarapadayoḥ vibhāṣā 10 7, 4, 67| tasya abhyāsanimittena pratyayena ānantarye sati samprasāranam