Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratyayavikalpas 1 pratyayavisese 1 pratyayayati 1 pratyayayoh 10 pratyayayor 1 pratyaye 131 pratyayena 10 | Frequency [« »] 10 pratyayalaksanam 10 pratyayasvarena 10 pratyayat 10 pratyayayoh 10 pratyayena 10 prayena 10 prayojayanti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratyayayoh |
Ps, chap., par.
1 2, 3, 66| prādurbhāvaḥ iti /~akākārayoḥ strī-pratyayayoḥ prayoge na+iti vaktavyam /~ 2 3, 3, 96| bhavati udāttaḥ /~prakr̥ti-pratyayayoḥ vibhakti-vipariṇāmena sambandhaḥ /~ 3 4, 1, 91| ucyate /~phakphiñor yuva-pratyayayoḥ prāgdīvyatīye 'jādau pratyaye 4 5, 3, 60| ayam ādeśe bhavati ajādyoḥ pratyayayoḥ parataḥ /~ajādī iti prakr̥tasya 5 5, 3, 61| ayam ādeśo bhavati ajādyoḥ pratyayayoḥ parataḥ /~sarve ime praśasyāḥ, 6 5, 3, 62| ayam ādeśo bhavaty ajādyoḥ pratyayayoḥ parataḥ /~tayoś ca sattvaṃ 7 5, 3, 65| matupaś ca lug bhavati ajādyoḥ pratyayayoḥ parataḥ /~idam eva vacanaṃ 8 6, 1, 64| laṣati /~kr̥ṣati /~ādeśa pratyayayoḥ (*8,3.59) ity atra ṣatvavyavasthārtham 9 6, 3, 42| jātīya deśīya ity etayoś ca pratyayayoḥ bhāṣitapuṃskādanūṅ striyāḥ 10 8, 2, 58| vitto bhoga-pratyayayoḥ || PS_8,2.58 ||~ _____START