Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayasy 1
pratyayasya 60
pratyayasyadi 1
pratyayat 10
pratyayatah 1
pratyayate 1
pratyayathasya 1
Frequency    [«  »]
10 pratisedhena
10 pratyayalaksanam
10 pratyayasvarena
10 pratyayat
10 pratyayayoh
10 pratyayena
10 prayena
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratyayat

   Ps, chap., par.
1 1, 1, 45 | paranimittakaḥ, liti (*6,1.193) pratyayāt pūrvam udāttam, iti svare 2 3, 1, 94 | 3,3.94) ity utsargaḥ, a pratyayāt (*3,3.102) ity apavadaḥ, 3 3, 3, 102| a pratyayāt || PS_3,3.102 ||~ _____ 4 6, 1, 192| jana-dhana-daridrā-jāgarāṃ pratyayāt pūrvaṃ piti || PS_6,1.192 ||~ _____ 5 6, 1, 192| abhyastānāṃ lasārvadhātuke piti pratyayāt pūrvam udāttaṃ bhavati /~ 6 6, 1, 193| START JKv_6,1.193:~ liti pratyayāt pūrvam udāttaṃ bhavati /~ 7 6, 1, 196| trayaḥ svarāḥ , tadā liti pratyayāt pūrvam udāttaṃ bhavati /~ 8 6, 1, 196| iti kim ? yayātha /~liti pratyayāt pūrvam udāttam ity ayam 9 6, 4, 102| dhibhāvavidhānasāmārthyād utaś ca pratyayāt iti herluk na bhavati /~ 10 6, 4, 106| kim ? lunīhi /~punīhi /~pratyayāt iti kim ? yuhi /~ruhi /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL