Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratyayasvaram 1 pratyayasvarapavadah 1 pratyayasvarapavado 3 pratyayasvarena 10 pratyayasy 1 pratyayasya 60 pratyayasyadi 1 | Frequency [« »] 10 prasnah 10 pratisedhena 10 pratyayalaksanam 10 pratyayasvarena 10 pratyayat 10 pratyayayoh 10 pratyayena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratyayasvarena |
Ps, chap., par.
1 5, 2, 96 | jihīrṣā 'sya asti jihīrṣāvān /~pratyayasvareṇa+eva antodāttatve siddhe, 2 6, 1, 175| vīrabandhvā /~vīrabandhve /~ūṅ pratyayasvareṇa udāttaḥ /~tena saha ya ekādeśaḥ 3 6, 1, 188| api - hiṃsanti, hiṃsanti /~pratyayasvareṇa pakṣe madhyodāttaḥ /~aci 4 6, 1, 199| śabdāvauṇādikāvinipratyayāntau pratyayasvareṇa antodāttau, tayoḥ sarvanāmasthāne 5 6, 1, 209| chandasi iti kim ? bhāṣāyāṃ pratyayasvareṇa antodāttav etau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 6, 2, 5 | pratyayaḥ, tena dhanaśabdaḥ pratyayasvareṇa ādyudāttaḥ /~atha vidyādāyādaḥ 7 6, 2, 14 | ity aṇantaḥ pāṇinaśabdaḥ pratyayasvareṇa antodāttaḥ /~vyāḍiriñantatvād 8 6, 2, 16 | tadatiśayapratipattyartham /~brāhmaṇachātraśabdau pratyayasvareṇa antodātau /~kanyāśabdaḥ 9 6, 2, 24 | antodāttaḥ /~paṭupaṇḍitaśabdau pratyayasvareṇa /~kuśalaśabdaḥ kr̥tsvareṇa 10 6, 2, 119| subāhuḥ svaṅguriḥ /~bāhuśabdaḥ pratyayasvareṇa antodāttaḥ /~dvyac iti kim ?