Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratyayai 1 pratyayair 1 pratyayalaksana 1 pratyayalaksanam 10 pratyayalaksanapratisedhad 1 pratyayalaksanapratisedhat 1 pratyayalaksanapratisedho 1 | Frequency [« »] 10 prakrrtyartha 10 prasnah 10 pratisedhena 10 pratyayalaksanam 10 pratyayasvarena 10 pratyayat 10 pratyayayoh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratyayalaksanam |
Ps, chap., par.
1 3, 1, 1 | pratyayapradeśāḥ - pratyayalope pratyayalakṣaṇam (*1,1.62) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 4, 3, 3 | na sambhavati ? vacanāt pratyayalakṣaṇam bhaviṣyati /~atha vā na+ 3 4, 3, 3 | bhaviṣyati /~atha vā na+eva+idaṃ pratyayalakṣaṇaṃ, kiṃ tarhy anvartha-grahaṇam /~ 4 6, 1, 197| pratyayasvarāpavādo 'yaṃ yogaḥ /~pratyayalakṣaṇam atra na+iṣyate, tena gargāḥ, 5 6, 1, 198| bādhyate /~lumatā 'pi lupte pratyayalakṣaṇam atra+iṣyate, sarpirāgaccha, 6 6, 1, 199| udāttanivr̥ttisvareṇa antodātto bhavati /~pratyayalakṣaṇam atra api na+iṣyate /~pathipriyaḥ 7 6, 1, 204| jñāpayati kvacid iha svaravidhau pratyayalakṣaṇaṃ na bhavati iti /~tathā ca 8 7, 3, 92 | atr̥ṇeṭ /~varṇāśraye 'pi atra pratyayalakṣaṇam iṣyate /~hali iti kim ? 9 8, 2, 69 | ahnor avidhau lumatā lupte pratyayalakṣaṇaṃ na bhavati iti /~nāyamahaḥśabdaḥ 10 8, 2, 69 | lopaśabdena lupyate tatra pratyayalakṣaṇaṃ bhavaty eva, yathā he dīrghaho '