Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratisedhayoh 3
pratisedhayuktah 1
pratisedhe 28
pratisedhena 10
pratisedho 111
pratisedhyate 1
pratisidati 1
Frequency    [«  »]
10 prakrrte
10 prakrrtyartha
10 prasnah
10 pratisedhena
10 pratyayalaksanam
10 pratyayasvarena
10 pratyayat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratisedhena

   Ps, chap., par.
1 1, 1, 44 | vikalpāv upatiṣṭhete /~tatra pratiṣedhena samīkr̥te viṣaye paścād 2 1, 3, 50 | mauhūrtāḥ /~yugapat paraspara-pratiṣedhena viruddhaṃ vadanti ity arthaḥ /~ 3 1, 3, 66 | agnir āhitaḥ /~anavana iti pratiṣedhena raudhādikasya-eva grahanaṃ 4 1, 3, 90 | ca anantaraṃ parasmaipada-pratiṣedhena sanidhāpitam iha sambadhyate /~ 5 3, 2, 56 | ca viśeṣo 'sti, tatra kiṃ pratiṣedhena ? evaṃ tarhi pratiṣedha- 6 3, 2, 153| vādhako bhaviṣyati, kiṃ pratiṣedhena ? 'sarūpeṇa yuj api prāpnoti /~ 7 4, 2, 100| siddhaḥ, kim iha manusya-pratiṣedhena aṇgrahanena ca ? tad ucyate, 8 7, 3, 14 | nendrasya parasya (*7,3.22) iti pratiṣedhena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 1, 39 | tad dhi pratiṣedhasya pratiṣedhena sambaddham iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 8, 1, 44 | tena yogaḥ iti ubhayatra pratiṣedhena bhavitavyam iti /~kriyāgrahaṇaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL