Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratisedhayoh 3 pratisedhayuktah 1 pratisedhe 28 pratisedhena 10 pratisedho 111 pratisedhyate 1 pratisidati 1 | Frequency [« »] 10 prakrrte 10 prakrrtyartha 10 prasnah 10 pratisedhena 10 pratyayalaksanam 10 pratyayasvarena 10 pratyayat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratisedhena |
Ps, chap., par.
1 1, 1, 44 | vikalpāv upatiṣṭhete /~tatra pratiṣedhena samīkr̥te viṣaye paścād 2 1, 3, 50 | mauhūrtāḥ /~yugapat paraspara-pratiṣedhena viruddhaṃ vadanti ity arthaḥ /~ 3 1, 3, 66 | agnir āhitaḥ /~anavana iti pratiṣedhena raudhādikasya-eva grahanaṃ 4 1, 3, 90 | ca anantaraṃ parasmaipada-pratiṣedhena sanidhāpitam iha sambadhyate /~ 5 3, 2, 56 | ca viśeṣo 'sti, tatra kiṃ pratiṣedhena ? evaṃ tarhi pratiṣedha- 6 3, 2, 153| vādhako bhaviṣyati, kiṃ pratiṣedhena ? vā 'sarūpeṇa yuj api prāpnoti /~ 7 4, 2, 100| siddhaḥ, kim iha manusya-pratiṣedhena aṇgrahanena ca ? tad ucyate, 8 7, 3, 14 | nendrasya parasya (*7,3.22) iti pratiṣedhena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 1, 39 | tad dhi pratiṣedhasya pratiṣedhena sambaddham iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 8, 1, 44 | tena yogaḥ iti ubhayatra pratiṣedhena bhavitavyam iti /~kriyāgrahaṇaṃ