Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prakrrtyantaram 6
prakrrtyantaranam 1
prakrrtyantarany 1
prakrrtyartha 10
prakrrtyarthan 1
prakrrtyarthasya 5
prakrrtyarthavisesanam 6
Frequency    [«  »]
10 pragrrhya
10 prajña
10 prakrrte
10 prakrrtyartha
10 prasnah
10 pratisedhena
10 pratyayalaksanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prakrrtyartha

   Ps, chap., par.
1 1, 2, 51 | niṣṭhā-pratyayena ktavatunā prakr̥tyartha ucyate /~sa hi pratyaya- 2 3, 3, 172| START JKv_3,3.172:~ śaki iti prakr̥tyartha-viśeṣaṇam /~śaknoty-arthopādhike 3 3, 3, 173| arthasya prāptum icchā /~prakr̥tyartha-viśeṣaṇaṃ ca+etat /~aśīrviśiṣṭe ' 4 3, 4, 2 | kriyā-samabhihāraḥ /~prakr̥tyartha-viśeṣaṇaṃ ca+etat /~samabhihāra- 5 3, 4, 16 | tumarthe iti vartate /~prakr̥tyartha-viśeṣaṇaṃ bhāvalakṣaṇa-grahaṇam /~ 6 3, 4, 22 | ābhīkṣṇayam paunaḥpunyam /~prakr̥tyartha-viśeṣaṇaṃ ca+etat /~ābhīkṣṇya- 7 4, 1, 3 | strītvaṃ ca pratyaya-arthaḥ /~prakr̥tyartha-viśeṣaṇaṃ ca ity ubhayathā 8 4, 1, 92 | yathāvihitaṃ pratyayo bhavati /~prakr̥tyartha-viśiṣṭaḥ ṣaṣṭhyartho 'patyam 9 4, 2, 58 | pratyayārthaḥ strīliṅgaḥ /~kriyā iti prakr̥tyartha-viśeṣaṇam /~ghañaḥ iti prakr̥tinirdeśaḥ /~ 10 4, 2, 67 | pratyayārthaḥ /~asti īt prakr̥tyartha-viśeṣaṇam /~iti-karaṇo vivakṣa-


IntraText® (V89) Copyright 1996-2007 EuloTech SRL