Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prakrrtavan 1 prakrrtayah 1 prakrrtayo 4 prakrrte 10 prakrrteh 5 prakrrtena 2 prakrrter 7 | Frequency [« »] 10 plaksah 10 pragrrhya 10 prajña 10 prakrrte 10 prakrrtyartha 10 prasnah 10 pratisedhena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prakrrte |
Ps, chap., par.
1 1, 2, 36 | traisvaryam eva bhavati /~vā iti prakr̥te vibhāṣā-grahanaṃ yajña-karmaṇi 2 2, 4, 75 | śapaḥ ślur bhavati /~luki prakr̥te ślu-vidhānāṃ dvirvacana- 3 3, 3, 111| cikīrṣā utpadyate /~ṇvuli prakr̥te pratyayāntarakaranaṃ svara- 4 4, 2, 24 | devatā ity adhikāraḥ /~sā iti prakr̥te punaḥ samartha-vibhakti 5 4, 3, 112| traikakudi /~pailumūlī /~tena iti prakr̥te punaḥ samarthavibhakti-grahaṇaṃ 6 4, 4, 137| yajñārhāḥ ity arthaḥ /~yati prakr̥te ya-grahaṇam /~svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 5, 3, 35 | bhavati /~vibhaktitraye prakr̥te 'pañcagyā iti pañcamī paryudasyate /~ 8 5, 4, 113| sthulākṣiḥ ikṣuḥ /~ṭaci prakr̥te ṣajgrahaṇaṃ svarārtham /~ 9 6, 4, 12 | ca na doṣaḥ //~suṭyapi vā prakr̥te 'navakāśaḥ śau niyamo 'prakr̥tapratiṣedhe /~ 10 8, 3, 94 | ghañ iti viṣṭaraḥ ity api prakr̥te viṣṭāraḥ iti vijñāyate /~