Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pragrhya 2 pragriva 1 pragrrham 1 pragrrhya 10 pragrrhyad 1 pragrrhyah 1 pragrrhyam 2 | Frequency [« »] 10 patha 10 patita 10 plaksah 10 pragrrhya 10 prajña 10 prakrrte 10 prakrrtyartha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pragrrhya |
Ps, chap., par.
1 1, 1, 11 | taparakaraṇam asaṃdeha-artham /~pragr̥hya-pradeśāḥ - pluta-pragr̥hyā 2 1, 1, 11 | pragr̥hya-pradeśāḥ - pluta-pragr̥hyā aci nityam (*6,1.125) ity 3 1, 1, 13 | JKv_1,1.13:~ śe ity etat pragr̥hya-sañjñaṃ bhavati /~kim-idaṃ 4 1, 1, 14 | nipāto ya ekāc āṅ-varjitaḥ sa pragr̥hya-sañjño bhavati /~a apehi /~ 5 1, 1, 15 | vidhiḥ /~odanto yo nipātaḥ sa pragr̥hya-sañjño bhavati /~āho iti /~ 6 1, 1, 17 | anārṣe iti vartate /~uñaḥ pragr̥hya-sañjñā bhavati itau śākalyasya 7 1, 1, 18 | nunāsikaśca, śāklyasya matena pragr̥hya-sañjñakaśca /~śākalyasya 8 1, 1, 19 | saptamy-arthe vartamānaṃ pragr̥hya-sañjñaṃ bhavati /~adhyasyāṃ 9 3, 1, 119| pragr̥hyaṃ padam, yasya pragr̥hya-sañjñā vihitā /~avagr̥hyaṃ 10 6, 1, 125| pluta-pragr̥hyā aci || PS_6,1.125 ||~ _____