Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] patisabde 3 patisthah 4 patisyati 3 patita 10 patitah 3 patitajambhah 1 patitapatita 1 | Frequency [« »] 10 parokse 10 pasunam 10 patha 10 patita 10 plaksah 10 pragrrhya 10 prajña | Jayaditya & Vamana Kasikavrtti IntraText - Concordances patita |
Ps, chap., par.
1 1, 2, 43| vakṣyati - dvitīyā śrita-atīta-patita-gata-atyasta-prāpta-āpannaiḥ (* 2 2, 1, 1 | vakṣyati, dvitīyā śrita-atīta-patita-gata-atyasta-prāpta-āpannaiḥ (* 3 2, 1, 4 | vakṣyati - dvitīyā śrita-atīta-patita-gata-atyasta-prāpta-āpannaiḥ (* 4 2, 1, 22| vakṣyati, dvitīya śrita-atīta-patita (*2,1.24) /~iti /~kaṣṭaśritaḥ /~ 5 2, 1, 24| dvidīyā śrita-atīta-patita-gata-atyasta-prāpta-āpanaiḥ || 6 2, 1, 24| kāntāram atītaḥ kāntārātitaḥ /~patita -- narakam patitaḥ narakapatitaḥ /~ 7 2, 1, 38| apeta-apoḍha-mukta-patita-apatrastair alpaśaḥ || PS_ 8 2, 1, 38| 38:~ apeta apoḍha mukta patita apatrasta ity etaiḥ saha 9 2, 1, 38| mukta - cakramuktaḥ /~patita - svargapatitaḥ /~apatrasta - 10 7, 2, 9 | dāmnīśasayuyuja iti ṣṭran /~patitā /~patitum /~patram vāhanam /~