Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pateh 2 pater 5 path 1 patha 10 pathad 3 pathadan 1 pathadeva 1 | Frequency [« »] 10 parau 10 parokse 10 pasunam 10 patha 10 patita 10 plaksah 10 pragrrhya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances patha |
Ps, chap., par.
1 3, 3, 64 | nau gada-nada-paṭha-svanaḥ || PS_3,3.64 ||~ _____ 2 3, 3, 64 | śabde upapade gada nada paṭha svana ity etebhyaḥ dhatubhyaḥ 3 3, 3, 140| na tu bhuktavān, anyena pathā sa gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 4, 1, 45 | guṇavacana eva /~tasya+iha pāṭha uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 6, 1, 127| hiraṇyayaḥ /~kā imare piśaṅgilā /~pathā agaman //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 1, 161| ṭerlopaḥ (*7,1.88) /~pathaḥ /~pathā /~pathe /~pathinśabdo 'ntodāttaḥ /~ 7 6, 4, 105| heḥ lug bhavati /~paca /~paṭha /~gaccha /~dhāba /~ataḥ 8 7, 1, 88 | lopo bhavati /~pathaḥ /~pathā /~pathe /~mathaḥ /~mathā /~ 9 8, 1, 33 | kuru /~aṅga paca /~aṅga paṭha /~aprātilomye iti kim ? 10 8, 1, 34 | kuru /~sa hi paca /~sa hi paṭha /~aprātilomye ity eva, sa