Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrrddhata 1
vrrddhattudho 1
vrrddhatvad 1
vrrddhau 16
vrrddhavan 1
vrrddhavayah 1
vrrddhavrrddhavarnasvaradvyaj 1
Frequency    [«  »]
16 uttarapadani
16 vacibhyah
16 vastram
16 vrrddhau
16 vrrksam
16 vyavadhanam
16 yatah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vrrddhau

   Ps, chap., par.
1 1, 1, 45 | ca uttame ṇali guṇe kr̥te vr̥ddhau ca ay-av-āy-āv-ādeśāḥ, teṣāṃ 2 1, 3, 92 | vr̥tu vartate, vr̥dhu vr̥ddhau śr̥dhu śabda-kutsāyām, syandū 3 3, 1, 61 | santānapālanayoḥ, opyāayī vr̥ddhau, etebhyaḥ parasya cleḥ taśabde 4 5, 3, 62 | vr̥ddhaḥ jyeṣṭhaḥ /~ubhāvimau vr̥ddhau, ayam anayor atiśayena vr̥ddhaḥ 5 6, 1, 22 | JKv_6,1.22:~ sphāyī opyāyī vr̥ddhau ity asay dhātoḥ niṣṭhāyāṃ 6 6, 1, 28 | vibhāṣā ity eva /~opyāyī vr̥ddhau ity asya dhātoḥ niṣṭhāyāṃ 7 6, 1, 89 | etasmin dhātau eci, edha vr̥ddhau ity etasmin ūṭhi ca pūrvaṃ 8 6, 1, 93 | iṣyate, tena nāprāptāyāṃ vr̥ddhau ayam ākāro vidhīyamānastāṃ 9 6, 3, 28 | id vr̥ddhau || PS_6,3.28 ||~ _____START 10 6, 3, 28 | bādhitum ikāraḥ kriyate /~vr̥ddhau iti kim ? āgrendraḥ /~nendrasya 11 6, 3, 112| varṇagrahaṇaṃ kim ? kr̥tāyām api vr̥ddhau yathā syāt /~udavoḍhām /~ 12 6, 4, 22 | upadhāyāḥ (*7,2.116) iti vr̥ddhau kartavyāyāṃ nalopo nāsiddho 13 6, 4, 132| vr̥ddhir eci (*6,1.88) iti vr̥ddhau satyām siddhaṃ rūpaṃ bhavati 14 7, 2, 1 | ṅittve sati pratiṣiddhāyāṃ vr̥ddhau uvaṅādeśaḥ kriyate /~parasmaipadeṣu 15 7, 3, 34 | āmaḥ iti caurādikasya ṇici vr̥ddhau satyāṃ bhavati /~tatra hi 16 8, 2, 45 | udvignaḥ /~udvignavān /~opyāyī vr̥ddhau - āpīnaḥ /~āpīnavān /~svādaya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL