Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pasum 1
pasun 3
pasuna 1
pasunam 10
pasunamisai 2
pasupalasabham 1
pasupati 1
Frequency    [«  »]
10 parasmaipade
10 parau
10 parokse
10 pasunam
10 patha
10 patita
10 plaksah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pasunam

   Ps, chap., par.
1 1, 2, 73 | START JKv_1,2.73:~ grāmyāṇāṃ paśūnāṃ saṅghāḥ grāmya-paśu-saṅghāḥ /~ 2 3, 3, 69 | utpūrvaś ca preraṇe /~saṃjaḥ paśūnām /~samudāyaḥ ity arthaḥ /~ 3 3, 3, 69 | samudāyaḥ ity arthaḥ /~udajaḥ paśūnām /~preraṇam ity arthaḥ /~ 4 3, 3, 71 | grahaṇam /~gavām upasaraḥ /~paśūnām upasaraḥ /~strīgavīṣu puṃgavānām 5 3, 3, 74 | udakādhāra ucyate /~āhāvaḥ paśūnām /~kūpopasareṣu ya udakādhāras 6 3, 3, 86 | praśaṃsāyāṃ gamyamānāyām /~saṅghaḥ paśūnām /~udgho manuṣyaḥ /~gaṇa- 7 5, 2, 29 | goṣṭhādayaḥ sthānādiṣu paśunām ādibhya upasaṅkhyānam /~ 8 6, 2, 112| lakṣaṇasya iti dīrghatvam /~paśūnāṃ vibhāgajñāpanārthaṃ dātraśaṅkupratirūpakaṃ 9 6, 2, 164| dyāvāpr̥thivyordohāya catuḥstanāṃ karoti paśūnāṃ dohāyāṣṭastanāṃ karoti chandasāṃ 10 6, 3, 115| dvyaṅgulākarṇaḥ /~aṅgulākarṇaḥ /~yat paśūnāṃ svāmiviśeṣasambandhajñāpanārthaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL