Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pasum 1 pasun 3 pasuna 1 pasunam 10 pasunamisai 2 pasupalasabham 1 pasupati 1 | Frequency [« »] 10 parasmaipade 10 parau 10 parokse 10 pasunam 10 patha 10 patita 10 plaksah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pasunam |
Ps, chap., par.
1 1, 2, 73 | START JKv_1,2.73:~ grāmyāṇāṃ paśūnāṃ saṅghāḥ grāmya-paśu-saṅghāḥ /~ 2 3, 3, 69 | utpūrvaś ca preraṇe /~saṃjaḥ paśūnām /~samudāyaḥ ity arthaḥ /~ 3 3, 3, 69 | samudāyaḥ ity arthaḥ /~udajaḥ paśūnām /~preraṇam ity arthaḥ /~ 4 3, 3, 71 | grahaṇam /~gavām upasaraḥ /~paśūnām upasaraḥ /~strīgavīṣu puṃgavānām 5 3, 3, 74 | udakādhāra ucyate /~āhāvaḥ paśūnām /~kūpopasareṣu ya udakādhāras 6 3, 3, 86 | praśaṃsāyāṃ gamyamānāyām /~saṅghaḥ paśūnām /~udgho manuṣyaḥ /~gaṇa- 7 5, 2, 29 | goṣṭhādayaḥ sthānādiṣu paśunām ādibhya upasaṅkhyānam /~ 8 6, 2, 112| lakṣaṇasya iti dīrghatvam /~paśūnāṃ vibhāgajñāpanārthaṃ dātraśaṅkupratirūpakaṃ 9 6, 2, 164| dyāvāpr̥thivyordohāya catuḥstanāṃ karoti paśūnāṃ dohāyāṣṭastanāṃ karoti chandasāṃ 10 6, 3, 115| dvyaṅgulākarṇaḥ /~aṅgulākarṇaḥ /~yat paśūnāṃ svāmiviśeṣasambandhajñāpanārthaṃ