Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] paroksadikam 1 paroksam 2 paroksata 1 parokse 10 parombhanam 1 parovara 3 parovarinah 1 | Frequency [« »] 10 pañcanam 10 parasmaipade 10 parau 10 parokse 10 pasunam 10 patha 10 patita | Jayaditya & Vamana Kasikavrtti IntraText - Concordances parokse |
Ps, chap., par.
1 3, 2, 106| liṇmātrasya yathā syāt, yo 'pi parokṣe vihitas tasya apy ayam ādeśo 2 3, 2, 111| abhukṣmahi iti vyāmiśre mā bhūt /~parokṣe ca lokavijñāte prayoktur 3 3, 2, 115| parokṣe liṭ || PS_3,2.115 ||~ _____ 4 3, 2, 115| grahaṇam /~ghūtānadyatana-parokṣe 'rthe vartamanād dhātḥ liṭ 5 3, 2, 116| 3,2.116:~ bhūtānadyatana-parokṣe 'rthe liṭi prāpte hāśvatoḥ 6 3, 2, 117| 3,2.117:~ bhutānadyatana-parokṣe iti vartate /~tasya viśeṣaṇam 7 3, 2, 117| pr̥cchyamane bhūtānadyatana-parokṣe 'rthe vartamānād dhātoḥ 8 3, 2, 118| 3,2.118:~ bhūtānadyatana-parokṣe iti vartate /~sma-śabde 9 3, 2, 118| śabde upapade bhūtānadyatana-parokṣe laṭ pratyayo bhavati /~liṭo ' 10 3, 2, 120| JKv_3,2.120:~ anadyatane parokṣe iti nivr̥ttam /~bhūtasāmānye