Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paratvat 16
paratve 1
paratvena 1
parau 10
parav 1
paravadhyarthe 1
paraval 1
Frequency    [«  »]
10 padantat
10 pañcanam
10 parasmaipade
10 parau
10 parokse
10 pasunam
10 patha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

parau

   Ps, chap., par.
1 1, 2, 10 | antad ik-samīpād-dhalaḥ parau jhal-ādī /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 2, 12 | -varṇa-antād dhātoḥ parau liṅ-sicau ātmanepadeśu jhal- 3 3, 3, 47 | parau yajñe || PS_3,3.47 ||~ _____ 4 3, 3, 84 | parau ghaḥ || PS_3,3.84 ||~ _____ 5 5, 2, 119| śatasahasraśabdau niṣkāt parau bhavataḥ /~niṣkaśatam asya 6 5, 4, 80 | START JKv_5,4.80:~ śvasaḥ parau yau vasīyas-śreyas-śabdau 7 5, 4, 121| nañ dus su ity etebhyaḥ parau yau hali-sakthi-śabdau tadantad 8 5, 4, 122| nañ dus su ity etebhyaḥ parau yau prajā-medhā-śabdau tadantād 9 8, 3, 51 | pañcamīvisarjanīyasya sakārādeśo bhavati parau parataḥ adhyarthe /~divaspari 10 8, 3, 51 | bhogaiḥ paryeti bāhum /~parau iti kim ? ebhyo etal


IntraText® (V89) Copyright 1996-2007 EuloTech SRL