Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] parasmaipadaprathamaikavacane 1 parasmaipadas 1 parasmaipadatvam 1 parasmaipade 10 parasmaipadena 1 parasmaipadesu 28 parasmaipadi 3 | Frequency [« »] 10 nudattasya 10 padantat 10 pañcanam 10 parasmaipade 10 parau 10 parokse 10 pasunam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances parasmaipade |
Ps, chap., par.
1 1, 2, 14| artham anuvartate /~iha tu parasmaipade hanter vadhabhāvasya nityatvāt 2 1, 3, 38| JKv_1,3.38:~ śeṣat kartari parasmaipade prāpte vr̥tty-ādiśv artheśu 3 1, 3, 47| JKv_1,3.47:~śeṣāt kartari parasmaipade prāpte bhāsana-ādiśu viśeṣaṇeṣu 4 1, 3, 53| JKv_1,3.53:~ śeṣāt kartari parasmaipade prāpte utpūrvāc carateḥ 5 1, 3, 56| JKv_1,3.56:~ śeṣāt kartari parasmaipade prāpte upapūrvāt yamaḥ svakaraṇe 6 1, 3, 72| nivr̥ttam /~śeṣāt kartari parasmaipade prapte svariteto ye dhātavo 7 1, 3, 85| vartate /~pūrveṇa nitye parasmaipade prāpte vikalpa ārabhyate /~ 8 7, 2, 3 | sthāne vr̥ddhir bhavati sici parasmaipade parataḥ /~avādīt /~avrājīt /~ 9 7, 2, 5 | eteṣām, editāṃ ca iḍādau sici parasmaipade parato vr̥ddhir na bhavati /~ 10 7, 2, 73| ākārāntānāṃ ca sagāgamo bhavati parasmaipade sici, iḍāgamaś ca /~yam