Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parasmaipadaprathamaikavacane 1
parasmaipadas 1
parasmaipadatvam 1
parasmaipade 10
parasmaipadena 1
parasmaipadesu 28
parasmaipadi 3
Frequency    [«  »]
10 nudattasya
10 padantat
10 pañcanam
10 parasmaipade
10 parau
10 parokse
10 pasunam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

parasmaipade

   Ps, chap., par.
1 1, 2, 14| artham anuvartate /~iha tu parasmaipade hanter vadhabhāvasya nityatvāt 2 1, 3, 38| JKv_1,3.38:~ śeṣat kartari parasmaipade prāpte vr̥tty-ādiśv artheśu 3 1, 3, 47| JKv_1,3.47:~śeṣāt kartari parasmaipade prāpte bhāsana-ādiśu viśeṣaṇeṣu 4 1, 3, 53| JKv_1,3.53:~ śeṣāt kartari parasmaipade prāpte utpūrvāc carateḥ 5 1, 3, 56| JKv_1,3.56:~ śeṣāt kartari parasmaipade prāpte upapūrvāt yamaḥ svakaraṇe 6 1, 3, 72| nivr̥ttam /~śeṣāt kartari parasmaipade prapte svariteto ye dhātavo 7 1, 3, 85| vartate /~pūrveṇa nitye parasmaipade prāpte vikalpa ārabhyate /~ 8 7, 2, 3 | sthāne vr̥ddhir bhavati sici parasmaipade parataḥ /~avādīt /~avrājīt /~ 9 7, 2, 5 | eteṣām, editāṃ ca iḍādau sici parasmaipade parato vr̥ddhir na bhavati /~ 10 7, 2, 73| ākārāntānāṃ ca sagāgamo bhavati parasmaipade sici, iḍāgamaś ca /~yam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL