Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pañcan 2 pañcana 1 pañcanadam 2 pañcanam 10 pañcanama 1 pañcanapitih 1 pañcanauh 1 | Frequency [« »] 10 nudattah 10 nudattasya 10 padantat 10 pañcanam 10 parasmaipade 10 parau 10 parokse | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pañcanam |
Ps, chap., par.
1 3, 4, 84 | bruvaḥ pañcānām ādita āho bruvaḥ || PS_3, 2 3, 4, 84 | bruvanti /~bravīṣi, brūthaḥ /~pañcānām iti kim ? brūtha /~bravīmi, 3 5, 1, 39 | parimāṇa-aśvāder iti kim ? pañcānāṃ nimittam pañcakam /~saptakam /~ 4 5, 1, 59 | parimāaṇasya catvāriṃśat /~pañcānāṃ daśatāṃ pañcābhāvaḥ śat 5 5, 2, 48 | pratyayārthaḥ /~iha na bhavati, pañcānāṃ muṣṭikānāṃ pūraṇo ghaṭaḥ 6 5, 2, 49 | āgamasambandhe ṣaṣṭhīṃ prakalpayati /~pañcānāṃ pūraṇaḥ pañcamaḥ /~saptamaḥ /~ 7 6, 1, 179| bhavati /~ṣaṅbhiḥ /~ṣaṅhyaḥ /~pañcānām /~ṣaṇṇām /~saptānām /~tri - 8 6, 1, 180| catrubhiḥ /~jñali iti kim ? pañcānām /~saptānām /~upottamam iti 9 6, 4, 7 | parato dīrgho bhavati /~pañcānām /~saptānām /~navānām /~daśānām /~ 10 7, 1, 55 | nuḍāgamaḥ bhavati /~ṣaṇṇām /~pañcānām /~saptānām /~navānām /~daśānām /~