Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padantarasya 1
padantartham 1
padantasya 15
padantat 10
padantavacceti 1
padantayo 1
padantayoh 2
Frequency    [«  »]
10 nudagamo
10 nudattah
10 nudattasya
10 padantat
10 pañcanam
10 parasmaipade
10 parau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

padantat

   Ps, chap., par.
1 4, 1, 8 | pāda-śabdo nirdiśyate /~pādantāt prātipadikād anyatarasyāṃ 2 4, 1, 9 | nirdeśaḥ /~r̥ci vācyāyāṃ pādantāt prātipadikāt striyāṃ ṭāp 3 6, 1, 109| dadhyatra /~madhvatra /~padāntāt iti kim ? cayanam /~lavanam /~ 4 8, 3, 28 | vaṇṭ sāyaḥ ity atra ca na padāntāṭ ṭoranām (*8,4.42) ṣṭutvapratiṣedhārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 8, 3, 29 | sāye /~parādikaraṇaṃ na padāntāṭ ṭoranām (*8,4.42) iti ṣṭutvapratiṣedhārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 8, 4, 35 | ṣāt padāntāt || PS_8,4.35 ||~ _____START 7 8, 4, 35 | ṣāt iti kim ? nirṇayaḥ /~padāntāt iti kim ? kuṣṇāti /~puṣṇāti /~ 8 8, 4, 42 | na padāntāṭ ṭor anām || PS_8,4.42 ||~ _____ 9 8, 4, 42 | START JKv_8,4.42:~ padāntāṭ ṭavargād uttarasya stoḥ 10 8, 4, 42 | sāye /~madhuliṭ tarati /~padāntāt iti kim ? īḍa stutau - īṭṭe /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL