Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nudattadyuttarapadarthas 1 nudattah 10 nudattam 1 nudattasya 10 nudattat 2 nudatte 5 nudattopadesadinam 1 | Frequency [« »] 10 ntyasya 10 nudagamo 10 nudattah 10 nudattasya 10 padantat 10 pañcanam 10 parasmaipade | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nudattasya |
Ps, chap., par.
1 6, 1, 59 | akiti iti ca /~upadeśe 'nudāttasya dhātoḥ r̥kāropadhasya jñalādāvakiti 2 6, 1, 166| svaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity asya apavādaḥ /~ 3 6, 1, 175| udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) iti vibhaktiḥ svaryate /~ 4 6, 2, 24 | udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity ādisvaritaḥ /~ 5 6, 2, 30 | udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity eṣa svaro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 2, 53 | udāttasvaritayor yanaḥ svarito 'nudāttasya (*8,2.4) ity añcater akāraḥ 7 6, 2, 181| udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) iti svarito bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 3, 92 | udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity eṣa svaro bhavati /~ 9 8, 2, 4 | svaritayor yaṇaḥ svarito 'nudāttasya || PS_8,2.4 ||~ _____START 10 8, 2, 108| udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity eṣa svaro na