Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ntyantagatih 1 ntyasay 1 ntyastakarastasya 1 ntyasya 10 ntyat 7 ntyatparo 1 ntyavidhih 1 | Frequency [« »] 10 nirvrrttam 10 nityah 10 nivasah 10 ntyasya 10 nudagamo 10 nudattah 10 nudattasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ntyasya |
Ps, chap., par.
1 1, 1, 45| 97) - saudhātakiḥ //~alo 'ntyasya (*1,1.52) /~ṣaṣṭhī-nirdiṣṭasya 2 1, 1, 45| nirdiṣṭasya ya ucyate ādeśaḥ, so 'ntyasya alaḥ sthāne veditavyaḥ /~ 3 1, 1, 45| ādeśaḥ so 'neka-al api alo 'ntyasya sthāne bhavati /~ānaṅ r̥to 4 6, 1, 51| viṣaye upadeśe eva alo 'ntyasya sthāne vibhāṣā ākārādeśo 5 6, 4, 49| saṅghātagrahaṇam etat /~tatra alo 'ntyasya (*1,1.52) ity etan na bhavati, 6 7, 1, 48| ktvāpratyayāntasya īnam ādeśo 'ntyasya nipātyate /~iṣṭvīnaṃ devān /~ 7 7, 3, 54| aghnan /~haḥ iti kim ? alo 'ntyasya mā bhūt /~hanteḥ iti kim ? 8 7, 4, 88| bhūt /~ataḥ iti kim ? alo 'ntyasya mā bhūt /~uditi taparakaraṇaṃ 9 8, 2, 62| kvinpratyayaḥ, tasya padasyālo 'ntyasya kavargādeśo bhavati /~spr̥śo ' 10 8, 2, 80| iti /~dāt iti kim ? alo 'ntyasya mā bhūt, amuyā /~amuyoḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~