Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nivasadvaci 1 nivasadvacini 1 nivasagatyoh 1 nivasah 10 nivasalaksano 1 nivasanam 1 nivasantah 1 | Frequency [« »] 10 nirdesat 10 nirvrrttam 10 nityah 10 nivasah 10 ntyasya 10 nudagamo 10 nudattah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nivasah |
Ps, chap., par.
1 1, 2, 54 | etāḥ /~tasmād atra tasya nivāsaḥ (*4,2 69), adūra-bhavaś 2 3, 1, 129| ṇyadāyādeśāvādikuvaṃ ca nipātyate /~nikāyyo nivāsaḥ /~niceyam anyat /~sāmidhenī- 3 3, 3, 41 | eva /~nivasanti asmin iti nivāsaḥ /~cīyate 'sau citiḥ /~pāṇyādi- 4 4, 1, 173| apīṣyate, sālvaḥ /~tasya nivāsaḥ sālvo janapadaḥ /~tad avyavā 5 4, 2, 69 | tasya nivāsaḥ || PS_4,2.69 ||~ _____START 6 4, 2, 69 | tasya iti ṣaṣṭhīsamarthān nivāsaḥ ity etasminn arthe yathāvihitaṃ 7 4, 2, 69 | gamyamāne /~nivasanty asminn iti nivāsaḥ /~r̥junāvāṃ nivāso deśaḥ 8 4, 3, 89 | so 'sya nivāsaḥ || PS_4,3.89 ||~ _____START 9 4, 3, 89 | yat prathamā-samarthaṃ nivāsaḥ cet sa bhavati /~nivasanty 10 4, 3, 90 | yatra saṃpratyuṣyate sa nivāsaḥ, yatra pūrvairuṣitaṃ so '