Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nirvrrttadisu 2
nirvrrttadisv 3
nirvrrttah 3
nirvrrttam 10
nirvrrtte 3
niryam 1
niryasa 1
Frequency    [«  »]
10 nihanyate
10 nir
10 nirdesat
10 nirvrrttam
10 nityah
10 nivasah
10 ntyasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nirvrrttam

   Ps, chap., par.
1 4, 2, 68 | tena nirvr̥ttam || PS_4,2.68 ||~ _____START 2 4, 2, 68 | tena iti tr̥tīyāsamarthāt nirvr̥ttam ity etasmin viṣaye yathāvihitaṃ 3 4, 2, 79 | kārṇaveṣṭakaḥ /~kr̥kavākunā nirvr̥ttaṃ kārkavākavam /~traiśaṅkavam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 4, 19 | pratyayo bhavati /~akṣadyūtena nirvr̥ttam ākṣadyūtikaṃ vairam /~jānuprahr̥tikam /~ 5 4, 4, 20 | pratyayāntādim abvaktavyaḥ /~pākena nirvr̥ttam pākimam /~tyāgimam /~sekimam /~ 6 5, 1, 79 | START JKv_5,1.79:~ māsena nirvr̥ttam māsikam /~ārdhamāsikam /~ 7 5, 1, 79 | yāvat //~ [#485]~ tena nirvr̥ttam (*5,1.79) /~tena iti tr̥tīyāsamarthāt 8 5, 1, 85 | samīnaḥ /~kecit tu tena nirvr̥ttam (*5,1.79) iti sarvatra anuvartayanti /~ 9 6, 4, 145| niyamārthaḥ /~iha bhūt, ahnā nirvr̥ttam āhnikam /~evakārakaraṇam 10 7, 2, 26 | sakarmako bhavati /~tena nirvr̥ttam iti hi prakr̥ṭer eva karmaṇi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL