Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nirvrrttadisu 2 nirvrrttadisv 3 nirvrrttah 3 nirvrrttam 10 nirvrrtte 3 niryam 1 niryasa 1 | Frequency [« »] 10 nihanyate 10 nir 10 nirdesat 10 nirvrrttam 10 nityah 10 nivasah 10 ntyasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nirvrrttam |
Ps, chap., par.
1 4, 2, 68 | tena nirvr̥ttam || PS_4,2.68 ||~ _____START 2 4, 2, 68 | tena iti tr̥tīyāsamarthāt nirvr̥ttam ity etasmin viṣaye yathāvihitaṃ 3 4, 2, 79 | kārṇaveṣṭakaḥ /~kr̥kavākunā nirvr̥ttaṃ kārkavākavam /~traiśaṅkavam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 4, 19 | pratyayo bhavati /~akṣadyūtena nirvr̥ttam ākṣadyūtikaṃ vairam /~jānuprahr̥tikam /~ 5 4, 4, 20 | pratyayāntādim abvaktavyaḥ /~pākena nirvr̥ttam pākimam /~tyāgimam /~sekimam /~ 6 5, 1, 79 | START JKv_5,1.79:~ māsena nirvr̥ttam māsikam /~ārdhamāsikam /~ 7 5, 1, 79 | yāvat //~ [#485]~ tena nirvr̥ttam (*5,1.79) /~tena iti tr̥tīyāsamarthāt 8 5, 1, 85 | samīnaḥ /~kecit tu tena nirvr̥ttam (*5,1.79) iti sarvatra anuvartayanti /~ 9 6, 4, 145| niyamārthaḥ /~iha mā bhūt, ahnā nirvr̥ttam āhnikam /~evakārakaraṇam 10 7, 2, 26 | sakarmako bhavati /~tena nirvr̥ttam iti hi prakr̥ṭer eva karmaṇi