Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nirdesas 1
nirdesasamarthyat 1
nirdesasya 2
nirdesat 10
nirdesau 2
nirdese 5
nirdesena 2
Frequency    [«  »]
10 namah
10 nihanyate
10 nir
10 nirdesat
10 nirvrrttam
10 nityah
10 nivasah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nirdesat

   Ps, chap., par.
1 1, 1, 24 | JKv_1,1.24:~ strī-liṅga-nirdeśāt saṅkhya iti sambadhyate /~ [# 2 3, 2, 59 | bhavati /~nipātanaiḥ saha nirdeśāt atra api kiṃcid alākṣaṇikaṃ 3 3, 2, 128| pratiṣedhaḥ ? tr̥n iti pratyāhāra-nirdeśāt /~kva saṃniviṣṭānāṃ pratyāhāraḥ ? 4 4, 3, 153| jātarūpaṃ suvarṇam /~bahuvacana-nirdeśāt tadvācinaḥ sarve gr̥hyante /~ 5 4, 4, 87 | START JKv_4,4.87:~ nirdeśāt eva prathamā samarthavibhaktiḥ /~ 6 6, 4, 66 | jehīyate /~jahāter iha nirdeśāt jihāter grahaṇaṃ na bhavati /~ 7 7, 1, 9 | kaṣṭāya kramaṇe (*3,1.14) iti nirdeśāt /~ataḥ iti kim ? agnibhiḥ /~ 8 7, 2, 10 | budhyatisidhyatyoḥ śyanā nirdeśāt nyāyyavikaraṇayor buddhisidhyor 9 7, 2, 49 | bhauvādikasya grahaṇam, śapā nirdeśāt /~vibhariṣati, bubhūrṣati /~ 10 7, 2, 84 | 1.21) iti ca kr̥tātvasya nirdeśāt /~tena aṣṭabhiḥ, aṣṭabhyaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL