Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nirdesas 1 nirdesasamarthyat 1 nirdesasya 2 nirdesat 10 nirdesau 2 nirdese 5 nirdesena 2 | Frequency [« »] 10 namah 10 nihanyate 10 nir 10 nirdesat 10 nirvrrttam 10 nityah 10 nivasah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nirdesat |
Ps, chap., par.
1 1, 1, 24 | JKv_1,1.24:~ strī-liṅga-nirdeśāt saṅkhya iti sambadhyate /~ [# 2 3, 2, 59 | bhavati /~nipātanaiḥ saha nirdeśāt atra api kiṃcid alākṣaṇikaṃ 3 3, 2, 128| pratiṣedhaḥ ? tr̥n iti pratyāhāra-nirdeśāt /~kva saṃniviṣṭānāṃ pratyāhāraḥ ? 4 4, 3, 153| jātarūpaṃ suvarṇam /~bahuvacana-nirdeśāt tadvācinaḥ sarve gr̥hyante /~ 5 4, 4, 87 | START JKv_4,4.87:~ nirdeśāt eva prathamā samarthavibhaktiḥ /~ 6 6, 4, 66 | jehīyate /~jahāter iha nirdeśāt jihāter grahaṇaṃ na bhavati /~ 7 7, 1, 9 | kaṣṭāya kramaṇe (*3,1.14) iti nirdeśāt /~ataḥ iti kim ? agnibhiḥ /~ 8 7, 2, 10 | budhyatisidhyatyoḥ śyanā nirdeśāt nyāyyavikaraṇayor buddhisidhyor 9 7, 2, 49 | bhauvādikasya grahaṇam, śapā nirdeśāt /~vibhariṣati, bubhūrṣati /~ 10 7, 2, 84 | 1.21) iti ca kr̥tātvasya nirdeśāt /~tena aṣṭabhiḥ, aṣṭabhyaḥ