Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
niguhya 1
nih 4
nihanti 2
nihanyate 10
niharayate 1
nihavah 1
nihitadandah 1
Frequency    [«  »]
10 mum
10 nadyah
10 namah
10 nihanyate
10 nir
10 nirdesat
10 nirvrrttam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nihanyate

   Ps, chap., par.
1 1, 2, 37| iti padāt paramāmantritaṃ nihanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 2, 40| āmantritaṃ pādādau tasmān na nihanyate, anudāttaṃ sarvam apādādau (* 3 8, 1, 27| nāma /~nāma ity etad nihanyate /~pakṣe ādyudāttam eva bhavati /~ 4 8, 1, 35| tiṅantadvayam apy etan na nihanyate /~ekaṃ khalv api - agnir 5 8, 1, 44| pūrvaṃ kiṃyuktam iti tan na nihanyate, uttaraṃ tu na kiṃyuktam 6 8, 1, 58| pratiṣidyate eva, paraṃ tu nihanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 8, 1, 63| bhavanti ity etad vikalpena na nihanyate /~vālope - vrīhibhiryajeta, 8 8, 1, 65| jinvati ity etatpakṣe na nihanyate /~tayoranyaḥ pippalaṃ svādvattyanaśnannanyo 9 8, 1, 65| atti ity etatpakṣe na nihanyate /~samarthābhyām iti kim ? 10 8, 1, 68| sagatigrahaṇāc ca gatir api nihanyate /~gatigrahaṇe ca atra upasargagrahaṇam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL