Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] namadheye 1 namagraham 1 namagrahanam 1 namah 10 namakhyata 1 namakhyatat 1 namakhyatikah 1 | Frequency [« »] 10 matsya 10 mum 10 nadyah 10 namah 10 nihanyate 10 nir 10 nirdesat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances namah |
Ps, chap., par.
1 1, 4, 9 | bhavati /~kuluñcānāṃ pataye namaḥ, kuluñcānāṃ patye namaḥ /~ 2 1, 4, 9 | namaḥ, kuluñcānāṃ patye namaḥ /~ṣasṭhī-grahaṇaṃ kim ? 3 2, 3, 16 | namaḥ-svasti-svāhā-svadhā 'laṃ- 4 2, 3, 16 | START JKv_2,3.16:~ namaḥ svasti svāhā svadhā alam 5 3, 4, 6 | karat /~ahaṃ tebhyo 'karaṃ namaḥ /~laṅ - agnim adya hotāram 6 4, 1, 29 | apavādaḥ /~surājñī, atirājñī nāmaḥ grāma /~chandasi - gauḥ 7 4, 4, 110| medhyāya ca vidyutyāya ca namaḥ /~āpādaparisamāpteḥ chando ' 8 6, 3, 132| bhavati /~oṣadhībhirapītat /~namaḥ pr̥thivyai nama oṣadhībhyaḥ /~ 9 7, 4, 16 | karat /~ahaṃ tebhyo 'karaṃ namaḥ /~asarat /~ārat /~jarā /~ 10 8, 3, 32 | kr̥ṣannāste /~kr̥ṣannavocat /~ṅamaḥ iti kim ? tvamāsse /~hrasvāt