Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] matisattamatre 1 matitraidhani 1 mato 1 matoh 10 mator 5 matorvattvam 1 matorvattve 1 | Frequency [« »] 10 madra 10 mantrah 10 maryada 10 matoh 10 matre 10 matsya 10 mum | Jayaditya & Vamana Kasikavrtti IntraText - Concordances matoh |
Ps, chap., par.
1 4, 4, 125| mantra iti iṣṭakāsu luk ca matoḥ || PS_4,4.125 ||~ _____ 2 4, 4, 125| cet tā bhavanti /~luk ca matoḥ iti prakr̥tinirhr̥āsaḥ /~ 3 6, 1, 219| matoḥ pūrvamāt sañjñāyāṃ striyām || 4 6, 1, 219| START JKv_6,1.219:~ matoḥ pūrvaḥ ākāra udātto bhavati 5 6, 1, 219| striyām iti kim ? śarāvān /~matoḥ iti kim ? gavādinī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 8, 2, 9 | START JKv_8,2.9:~ matoḥ iha kāryitvena upādānāt 7 8, 2, 9 | avarṇopadhāt ca uttarasya matoḥ vaḥ ity ayam ādeśo bhavati, 8 8, 2, 10 | 10:~ jhayantād uttarasya matoḥ vaḥ ity ayam ādeśo bhavati /~ 9 8, 2, 11 | 2.11:~ sañjñāyāṃ viṣaye matoḥ vaḥ ity ayam ādeśo bhavati /~ 10 8, 2, 16 | vartate /~anantād uttarasya matoḥ nuḍāgamo bhavati chandasi