Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] marutyascatasrah 1 maruva 1 marya 2 maryada 10 maryadabhividhyoh 1 maryadarthah 1 maryadavacana 2 | Frequency [« »] 10 lyut 10 madra 10 mantrah 10 maryada 10 matoh 10 matre 10 matsya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances maryada |
Ps, chap., par.
1 1, 4, 89 | āṅ maryādā-vacane || PS_1,4.89 ||~ _____ 2 1, 4, 89 | 4.89:~ āṅ ity eṣā śabdo maryādā-vacane karmapravacanīya- 3 1, 4, 89 | sāṃkāśyāt /~ā mathurāyāḥ /~maryādā-vacane iti kim ? īṣad-arthe 4 2, 1, 13 | āṅ maryādā-abhividhyoḥ || PS_2,1.13 ||~ _____ 5 3, 3, 136| bhaviṣyati maryādā-vacane 'varasmin || PS_3, 6 3, 3, 136| vacanam /~bhaviṣyati kāle maryādā-vacane satyavarasmin pravibhāge ' 7 3, 3, 136| pātāsmaḥ /~iha sūtre deśakr̥tā maryādā, uttaratra kālakr̥tā /~tatra 8 3, 3, 137| JKv_3,3.137:~ bhaviṣyati maryādā-vacane 'varasmin iti vartate /~ 9 3, 3, 138| JKv_3,3.138:~ bhaviṣyati maryādā-vacane kālavibhāge ca anahorātrāṇām 10 8, 1, 15 | mantrayate /~maryādāvacane - maryādā sthītyanatikramaḥ /~ācaturaṃ