Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lyudanto 1 lyuh 2 lyuno 1 lyut 10 lyuta 2 lyutah 1 lyuto 9 | Frequency [« »] 10 lakarah 10 lupi 10 lupte 10 lyut 10 madra 10 mantrah 10 maryada | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lyut |
Ps, chap., par.
1 1, 3, 8 | itsañjñā bhavanti /~lakaraḥ, lyuṭ ca (*3,3.115) - cayanam, 2 3, 3, 113| kr̥tya-sañjñakāḥ pratyayāḥ lyuṭ ca bhaulam artheṣu bhavanti /~ 3 3, 3, 113| karaṇa-adhikaraṇayoḥ bhāve ca lyuṭ /~anyatra api bhavati /~ 4 3, 3, 115| lyuṭ ca || PS_3,3.115 ||~ _____ 5 3, 3, 115| napuṃsaka-liṅge bhāve dhātoḥ lyuṭ pratyayo bhavati /~hasanaṃ 6 3, 3, 116| dhatoḥ napuṃsaka-liṅge bhāve lyuṭ pratyayo bhavati /~pūrveṇa+ 7 3, 3, 117| dhikaraṇe ca kārake dhātoḥ lyuṭ pratyayo bhavati /~idhmapravraścanaḥ /~ 8 5, 4, 160| prāvāṇī /~karaṇasādhano 'yaṃ lyuṭ /~tantuvāyaśalākā bhṇyate /~ 9 6, 2, 150| dantadhāvanam /~karaṇe lyuṭ /~kārakāt ity eva /~nidarśanam /~ 10 8, 4, 9 | bahulam (*3,3.113) iti karmaṇi lyut /~kṣīraṃ pānaṃ yeṣāṃ te